Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 69
________________ ६० काव्यमाला । संततोत्सवनिविष्टचेतसां संबभूव सुहृदां न केवलम् । विद्विषामपि भविष्यदापदां सर्वतोऽप्युदितकेतु मन्दिरम् ॥ ३४ ॥ प्राप वारवनिताप्रवर्तितैर्गीतनृत्यविधिभिर्मनोज्ञताम् । मेदिनी विहितलोकविस्मयैद्यश्च किंनरवधूसमुद्भवैः ॥ ३५ ॥ पेटुरेत्य नटगायनादयो मङ्गलं नृपतिमन्दिराङ्गणे । तुम्बरुप्रभृतयश्च कोकिलालापकोमलगिरो नभोङ्गणे ॥ ३६ ॥ वारिकैर्मृदुजलच्छटोद्यतैः केवलं न खलु राजवर्त्मसु । वारिदैरपि मनाक्प्रवर्षिभिः पांसवः प्रशममाशु निन्यिरे ॥ ३७ ॥ केवलं न मणिबन्धुभासुरं तेन पुण्यजयिना नृपासनम् । चक्रिरे गुरुजनाशिषोऽप्यधस्तन्मनोरथपथातिगश्रिया ॥ ३८ ॥ प्राप्य चक्रधरराज्यसंपदां संगमं गुरुकृताभिषेचनः । सोऽधिकं सहजदीधितिर्बभौ सूर्यकान्त इव सूर्यरोचिषा ॥ ३९ ॥ अन्तरेऽत्र नखचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः । भव्यलोकनिवहं प्रबोधयन्नाययौ जिनपतिः स्वयंप्रभः ॥ ४० ॥ सिंहविष्टरनिविष्टमच्युतं तं निशम्य निकटव्यवस्थितम् । निर्जगाम रभसेन वन्दितुं चक्रवर्तिसहितोऽजितंजयः ॥ ४१ ॥ तीर्थभूतमुरुभक्तिभावितस्तं प्रणम्य मुनिहंससेवितम् । मस्तकस्थकरकुड्मलोऽमलं प्रश्नमित्यकृत बन्धगोचरम् ॥ ४२ ॥ बध्यते कथय कर्मभिः कथं नाथ जन्तुरिह मुच्यतेऽथवा । देव संशयविपर्ययाकुलं तिष्ठते त्वयि जगद्यतोऽखिलम् ॥ ४३ ॥ वस्तुतत्त्वमधिगन्तुमिच्छतो भारतीमिति निशम्य भूभृतः । योजनप्रमितया गिराधरस्पन्दवर्जितमुवाच तीर्थकृत् ॥ ४४ ॥ सप्रमादहृदयः कषाययुग्योगवान्विरतिवर्जिताशयः । सम्यगीक्षैणविर्पययस्थितः कर्मबन्धमुपयाति चेतनः ॥ ४५ ॥ १. शत्रुपक्षे उ इत्यव्ययमाश्चर्ये, दितकेतु खण्डितध्वजम् . २. वारिणि नियुक्तैः . ३. मिथ्यादर्शनस्थितः.

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190