Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१२ सर्गः ]
चन्द्रप्रभचरितम् ।
अविदितागतवारणभीभवत्पतनभग्नबृहद्दधिपात्रया । निववृते क्षणशोचितनाशया नृपपथात्किल बल्लवयोषिता ॥ ३० ॥ गुरुभरग्रह कुब्जितविग्रहैश्चिरतराञ्चलितैरपि चक्रिरे । कटकिनः प्रथमं कृतनिर्गमाः सपदि वैवधिकैरनुयायिनः ॥ ३१ ॥ नृपवधूजनयानवितान कैरलघुभिः कटकं निचितान्तरम् । तमवलोक्य जनैर्न स सस्मरे प्रचुरपोतचितः सरितांपतिः ॥ ३२ ॥ सरभसैर्नरनाथविनिर्गमे क्षितिभुजां प्रतिपालयतां बलैः । रुरुचिरे निचिताः पुरवीथयो गुरुतरङ्गचयैरिव निम्नगाः ॥ ३३ ॥ तुरगरोह कराग्रसमुत्पतत्तरलतुङ्गतुरंगतरङ्गया । बहुमुखैर्जलधेरिव वेलया क्षुभितया प्रसृतं नृपसेनया ॥ ३४ ॥ पटहजेन पटुध्वनिना मुहुर्मुहुरिवायता प्रतिनिःखनैः । क्षितिपतीश्वर निर्गमशंसिना सकलसैनिकसद्मसु बभ्रमे ॥ ३५ ॥ अधिकमेधितया मुदितैर्जनैः सुहृतदृष्टिमनाः पुरशोभया । क्षितिपतिः सहसैव सविस्मयो रथमलोकत शालतले निजम् ॥ ३६ ॥ कृतपरस्परवाजिविघट्टनानमितवारणरोहशिरोधरा ।
१०३
व्यधित तिर्यगुपाहितकेतना निरयणं पुरगोपुरतश्चमूः ॥ ३७ ॥ विधुतको मधुपायिनामिव खैर्विदधत्परिभाषणम् । वसुमतीदयितं परिरभ्य तं सुहृदिवासुखयत्परिखानिलः ॥ ३८ ॥ विकसिताम्बुरुहाणि सरोरुहाण्यकलुषाश्च पयोनिधियोषितः । पथि विलोकयतः स्पृहणीयया क्षितिभुजोऽजनि शारदयात्रया ॥ ३९ ॥ हृदयहृद्वयसो विमलाम्बराः पृथुसमुन्नतपाण्डुपयोधराः । नरवरेण पुनः पुनरादराद्ददृशिरे दयितासदृशो दिशः ॥ ४० ॥ रुचिररल्लकराजितविग्रहैर्विहितसंभ्रमगोष्ठमहत्तरैः ।
पथि पुरोदधिसर्पिरूपायनान्युपहितानि विलोक्य स पिप्रिये ॥ ४१ ॥ कुचभरादसहांशुकवारणे कलमगोपवधूमवलोकयन् । स्मितमुखः समचिन्तयदित्यसौ कचिदतीव गुणोऽप्यगुणायते ॥ ४२ ॥

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190