Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
तं महास्त्रैर्महासेनश्चकार शतशर्करम् । दुर्धरप्रलयाम्भोदवचैरिव महीधरम् ॥ ७६ ॥ वीक्ष्य तार्क्ष्यमिव च्छिन्नपक्षं तं पतितं रणे । विरोचन इवासह्यधामाधावद्विरोचनः ॥ ७७ ॥ तं गजस्थं गजारूढः सेनः सेनासमन्वितः । संमुखैर्विमुखं बाणैर्विदधे पुरुविक्रमः ॥ ७८ ॥ धनुर्महारथेनाथ दुधुवे धैर्यशालिना । खपक्षव्यसनालोकसमुद्दीपितचेतसा ॥ ७९ ॥ नमश्रावितनामासौ बद्धभ्रुकुटिभीषणः । ववर्ष शरधाराभिरभि शत्रुपताकिनीम् ॥ ८० ॥ क्कासौ भीमरथो यस्य बलेन किल जेष्यति । पद्मनाभो नटत्क्रूरकबन्धामरिवाहिनीम् ॥ ८१ ॥ गर्वगद्गदमित्युक्त्वा चिह्नोद्देशेन संमुखम् । धावन्प्रत्यवतस्थेरिः शरैर्भीमरथेन सः ॥ ८२ ॥ चिरमक्षतदेहौ तौ शरैरप्राप्तखण्डितैः । युयुधाते महावीरौ विस्मितामरवीक्षितौ ॥ ८३ ।। ककुप्पर्यन्तविश्रान्ततद्बाणभयविह्वलम् । . नूनं व्योम तदा ह्यासीन्मुक्तमूर्तिपरिग्रहम् ॥ ८४ ॥ वीराभिलाषात्सर्पन्ती समीपमुभयोर्मुहुः । गतागतपरिक्लेशं न जयश्रीरजीगणत् ।। ८५ ।। मन्त्रेणेव ततः शत्रोः शङ्कना मूर्ध्नि ताडितः । मूर्छा भीमरथो भीमभुजंगम इवागमत् ॥ ८६ ॥ क्षणं प्रतीक्षते यावत्क्षात्रधर्माश्रयादरिः । उत्तस्थौ दशनैस्तावत्स दशन्दशनच्छदम् ॥ ८७ ॥ क्रोधस्तदङ्गे यः पूर्व मनाक्सुप्त इव स्थितः । गाढारातिप्रहारेण स प्रबुद्धः क्षणादभूत् ॥ ८८ ॥

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190