Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१७ सर्गः]
चन्द्रप्रभचरितम् । तव दर्शनं जगदधीश विदधदजरामरं जगत् । कस्य न कथय रसायनवद्विदुषामभव्यमपहाय रोचते ॥ ३० ॥ सुखमाश्रिताय जिननाथ वितरसि यदिच्छया विना। . शक्तिरियमनघ ते सहजा किमु विनसा श्रमहरं न चन्दनम् ॥३१ ।। स कृती कृतार्थमपि तस्य जगति कलयामि जीवितम् ।। यस्य हृदयसरसि स्फुरति प्रतिवासरं जिन तवाभिपङ्कजम् ॥ ३२ ॥ सुरपूज्य यः सततमेव वहति हृदयेन नाम ते । मन्त्रकुशलमिव शाकिनिकाः प्रभवन्ति न च्छलयितुं तमापदः ॥ ३३ ॥ मतिमातनोति हरतेऽधमुपनयति सर्वसंपदः । किं तदधिप विदधाति न यद्भवदङ्ग्रिपङ्करुहसेवनं नृणाम् ॥ ३४ ॥ सकलोऽप्यपेक्ष्य किमपीश परहितरतः प्रजायते । न कचिदियमुपलब्धचरी तव निर्व्यपेक्ष भुवनोपकारिता ॥ ३५ ॥ हरयोऽभिषेकमुपगम्य विधदति शची प्रसाधिका । वारि वहति निवहो द्युसदामपरस्य कस्य महिमा जिनेदृशः ३६ ॥ पशवोऽपि संनिधिमवाप्य तव जिन भवन्ति भाक्तिकाः । मानुषतनुरपि यस्तु मतिं त्वयि नातनोतु स पशुः पशोरपि ॥ ३७॥ भयरोगशोकमरणानि भवभयविचित्रवेदनाः। तावदभव भजते भवभृत्त्वयि यावदस्य हृदयं न लीयते ॥ ३८ ॥ नम इत्यपि त्वयि जिनेन्द्र विनिगदितमक्षरद्वयम् पापमखिलमपहन्ति नृणामपरस्तु वाग्विभव एव वाग्मिनाम् ॥ ३९ ॥ इति संप्रधार्य भुवनेश भवति विनुतिः प्रबनता । सिद्धनुतिकृतफलेन मया न वितन्यते जिन ततो नमोऽस्तु ते ॥४०॥ तमिति प्रणुत्य गुरुभक्तिभरनततनुः पुरंदरः। सोत्सवमनयत चन्द्रपुरी परिवारितः सुरगणेन नृत्यता ॥ ४१ ॥ प्रविधाय तत्र पुनरेव मुदितहृदया महोत्सवम् । भेजुरमरनिवहाः स्वभुवं विनिवेद्य तं जनवयोर्जिनार्भकम् ॥ ४२ ॥ १. स्वभावेनेति टीका.

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190