Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 164
________________ चन्द्रप्रभचरितस्थश्लोकानां सूची। स०श्लो० पृ० स० श्लो. पृ. अकृष्टपच्यसस्याव्ये २११७ २० अथ सोमदत्तनृवरस्य नलि १७ ७७१३० अचिन्त्यमाहात्म्यगुणो ज १ ४२, ५ अथाभवद्भरिगुणैरलंकृतो | १| ३९ ८ अचेतनस्य बन्धादिः | २ ८३, १७ अथास्ति शृङ्गोल्लिखितामरा| १| ११ अजीवश्च कथं जीवापेक्ष | २ ४५/ १३ अथाहमिन्द्रः स ततोऽवती १६ अत एव च दण्डवर्जितः १२) ६६ ९७ अथेश्वरश्चन्दनसेचनाद्यैः । अतिदूरतरोऽपि तेन सो अथैकदास्थानगतं प्रतीहार २ अतिरौद्रकिरातभल्लभिन्न अदयं दयितेन पातितै अतीतसंख्यैः परिरब्धकी अधमेन समेन वाधिकाम १२ अतुलप्रतापपरिभूततमो अधरदलगतं निधाय रागं ९ ४३, ७२ अतुलप्रतोलिशिखराग्रगत । ५, २० ४२ अधिकं व्यन्तराणां तु प १० ५९/१४५ अत्यन्तदुर्घटमिदं नहि । अधिकमेधितया मुदितैर्जनै १३ ३६१०८ अत्रान्तरे क्रुधाधावत्व १५११४/१२२ अधिकारपदे स्थितैस्तथा १२ ७१ ९३ अत्रान्तरे पृथुतपःश्रिय | ३ ४४ २९/ अधिगम्य यथाविधि श्रुतं १ ७७ ५ अथ कथमप्यपास्य दयिता १० ७८ ८३ अधिरुह्य स तत्र विस्मिता ६१०० अथ कश्चिदुपेत्य शासनान्नि १२ १९२ अधिसूनु लालन विधावहि ५ ५९ ४६ अथ केनचिदानीय सेवकेन १५/१३३ १२४ अधुना व्यनक्ति जिन एव १७८ अथ कोशलेति भुवनत्रित ५/ १२, ४२ अनन्तविज्ञानमनन्तवीर्यता १ ३ १ अथ जातुस मेदिनीपतिनि १ ६४ अनर्धमणिना भीमरथं . १५ १८ अथ तत्र शक्त्युपचयानुग ५/ २३| ४३ अनल्पसत्त्वंगुरुवंशशालिनं ११ ४ ८३ अथ तामपरो महेन्द्रनामा ५२ अनवस्थालता च स्यानभ २, ५८ १५ अथ तेन परिभ्रमय्य मुक्तः ६ १ ४८ अनिमिषकुलसंकुले विश ९, ५५, ७६ अथ ते परीत्य सुरशैलमु १७ १९१३४ अनिरूपितकृत्ययानया १२ ८४ ९८ अथ धातकीत्युपपदेन युता ५/ १ ४१ अनिष्टयोगप्रिय विप्रयोगौ । ५८७ ४८ अथ पुण्यदिने मुहूर्तमात्रा ६१०८ ५६ अनिष्टसंगमे तस्य वियोग १८११६१४९ अथ प्रजानांनयनाभिरामो ४ १ ३५ अनुगच्छति यः शठं विप्रैः १२ ९२ ९९ अथ प्रवृद्धे दिवसे विशांप ११ १८३ अनुपदाय बिसं प्रणयार्पितं १३, ४७१०४ अथ भक्तितः प्रथमकल्पप १७/ २४१३४ अनुपमबलवीयैः संमुखीभ ११ ९१ ९१ अथ भूपतिसूनुना कराभ्यां ६ २६ | ५० अनुरागपरापि बिभ्रती १० ५० ८० अथ मन्त्रगृहे स मन्त्रवि १२ ५७ ९६ अनेकचेष्टैरिति पर्युपासितं ११३९ ८६ अथ मायया जनितमात्रत १७/ १११३३ अन्तरेऽत्र नखचन्द्रचन्द्रि] ७ ४० ६० अथ मायिनान्यभववैरवशा| ५, ५६ | ४५ अन्यत्सूक्ष्मक्रियापूर्व प्रति १८१२११५० अथ सप्रणयेन याचते १२ ३३ ९४ अन्यदा नृपतिवृन्दवेष्टितः । ७ ५७ ६१ अथ स प्रियधर्मनामधेयं । ६ ७७ ५४ अन्येाराहूय युवेशमीशः | ४ २८ ३७ अथ स विक्रमवान्नयभूषणो १३ १,१०० अन्येऽपि रिपुपक्षस्था रा १५११३/१२२ अथ सा प्रसूतिसमयेन जि १७/ ११३२/ अन्योन्यदर्शनसमुच्छलि १४ ५२११०

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190