Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 166
________________ स० श्लो० पृ०। स० श्लो० पृ० इति चित्तममुष्य धीरयि । ६ ९९ ५६ इत्यादि नोपमानं च २/ ९८ १८ इति चिन्तनाकुलमुपेत्य १७ ७२१३८ इत्याद्यनेकसिद्धान्तगहने - २, ५० १४ इति तत्त्वोपदेशेन प्रह्लाद्य १८१३२/१५० इत्यालापैर्युवेशस्य मान १५१०६ १२२ इति तत्र गिरौ निविष्टसै |१४| ६८११३/ इत्याशाः समदवधूरिव क्षि १६ ५३ १३१ इति तद्वचनैर्विरुद्धचेता ६ ९५ ५५ इत्याश्रवपदार्थस्य तत्त्वं १८ ९४१४७ इति तर्कयन्विकलमङ्गभुवा ५/ ५७ ४५ इत्युक्त्वा वाचमुच्चार्थों | २ ५१ १४ इति तस्य निशम्य गर्वग ६ २० ५० इत्युत्थितं तमाकर्ण्य । १५ ३१११६ इति तस्य निशम्य भारती १२ ४२ ८५ इत्येवमादिभिश्चान्यैः स १८१४४१५१ इति ते विनिवेदितं मया १२ १९ ९३ इदं करोम्यद्य परुद्दिनेष्विदं ११ १३ ८४ इति दूतमसौ विसृज्य रा ६, ९७ ५६ इदमात्मवधाय मद्विरुद्धं । ६ १९ ५० इति देशयति नभश्चराणा ६ ८७ ५५ इदमिदमिति दर्शयनशेषं | ९ ३९ ७५ इति नारकभेदेन कृता । १८ १६१४१ इदमिन्द्रजालमुत धातुग | ५ ५५ ४५ इति प्रजानामधिपः स्वचि ४ २७ ३७ इयमपि शफरी समुत्पत । ९ इति प्रसाध्याखिलभूतधा । ४ ६८ ४० इयमिह पुलिने निसगर्रम्ये ९ इति ब्रुवन्तं तमुदारचेष्टितं ११ ६६ ८८ इष्टैरिष्टार्थपिशुनैः परि १५ इति भाषिण एव भारती १२/ २५/ ९४ इह गगनचरैः कंदरागोच |१४ २४१०७ इति मन्त्रिगिरं कृत्वा १५/११८ १२३ इह तावददातुमिच्छतां १२ इति मानुषभेदेन कृता १८ ४७१४४ उत्तीर्णभारलघवः परितो १४ इति वनविहृतिप्रसङ्गखिन्नं ९ २७ ७४/ उदककणचितैर्नितम्बिनी | ९ इति वाचमदृष्टमुद्गराभां स ६ ८५ ५५ उदपादि तयोः शशिप्रभा | ६ ४५ इति वादिनि तत्र राजपु ६ २३, ५०/उदयादिशिरःश्रितः शशी १० २० इति विषयविरक्तश्छन्नया | १ ८० ९/उदितेन पयोधिरिन्दुना १० २६ इति वृद्धिमिते रतोत्सवे १० ६१ ८१ उदीरितायामिति वाचि सू ११ ६२ इति शिवसुखसिद्धयै भावय १५ १६० १२६/ उपकारोऽपि भिन्नत्वात्त । २ ७८ १७ इति श्रुतिहादिवचो ब्रुवाणं ५ ८४ ४७/ उपवासावमोदर्येवृतिसंख्या १८११२/१४९ इति श्रुखा स तद्वाणीं । २ २४ १२ उपसृत्य पुमांसमेकमाराद्भ६ ३९ ५१ इति हितमधुरैरिवाहिमन्त्रै ९ १५/ ७३/ उभावुभयमायोद्धं नि १५१२०१२३ इति हेतुभिः प्रचलितैश्च १७६१३३/ ऋतुजनितरुचिर्वधूसमूहैर | ९ २६ ७४ इति संवरतत्त्वस्य रूपं १८ १०८१४९] एकत्रयस्ततः सप्त दश स १८ १११४१ इति संधीरयन्नात्मसैन्यं १५ ६५/११९ एतच्च प्रविकसदम्बुजाभि |१०६५/ ८२ इति संप्रधार्य भुवनेश भव १७ ४०१३५/ एतस्यानृजुरयमष्टमीमृगा | १८४ ९ इत्थं विधाय विविधं स | ८८ एतान्येव सजीवानि षड् १८६८१४५ इत्थं विहृत्य भगवान्सक १८ १५२/१५२ एतेन जडतां तस्य | २८० १७ इत्थं नारीः क्षणरुचिरुचः ७ ९१ ६५ एतेषु सत्वपरितोषनिब इत्थमात्मनि संसिद्धे ७४ १६ एत्यढौकितविचित्रभूषणो इत्थं मधौ मधुकरीमुखरी ८ ५१ ७० | एवमेष चतुर्भेदभिन्नो ब १८१०५१४८ इत्यवेत्य भवदुःखभीरवः । ७ ४९ ६१ एषा तवाग्रमहिषी पुटभेद ३, ५३, ३१ इत्यागमं करटिनो मुनि ११/ ८४/ ९० एषा पुरं त्वदनुभावविवृद्ध ३, २९/ २७ ७५

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190