Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 170
________________ स० श्लो० पृ.। स०/श्लो० पृ. जगत्यमुष्मिन्दिवसाधिपो ११/ ४४ ८६ ज्ञानमागमनिरोधिकर्मणो | ७ ५२ ६१ जगन्महामोहतमःपटावृतं |११) ४१/ ८६ ज्ञानमात्रमिह संसृतिक्षये | ७ ५३ ६१ जज्ञे पयः प्रविशतः सुतरं १४ ५८१११ ज्ञान वुपजातायां सहैव १५/१४८ १२५ जज्ञे मांसोपदंशासृगास १५/ ५३ ११८ ज्ञानावृतिगावृत्योर्वेद १८१०० जज्ञे विहारतस्तस्य सर्व १८/१४२/१५१ ज्ञानोपयोगः सततमुप । १५/१५४|१२६ जनतानुरागपरिवृद्धिकरः । ५ ४१ ४४ ज्योतिरुज्ज्वलमनल्पमण्ड जनभयपरिविद्रुतेऽपि प ९ ३४ ७५/ ज्योतिष्काणां तु देवाना १८ ६०१४५ जनमनःशयने शयितं म १३ ५२१०४ तं यौवराज्ये परिणीतभार्य ४ १६ ३६ जनरवात्रसतो निपतन्त्यध १३ २७१०२/तं रथस्थं रथारूढः स्वर्भा १५ ६७११९ जनादशेषाद्वयसा लघीया ४ ४ ३५/तं वाहितरथं वीक्ष्य धर्म १५ ९८१२१ जनेन पौरेण वृतः पुराद ११ ३३ ८५ तं गजस्थं गजारूढः १५ ७८/१२० जन्मान्तराणि भगवन्भ ११ ७६ ८९ तच्छस्त्रकौशलालोकवि १५१२२/१२३ जन्मान्तरे शुभमथाप्यशुभं ३ ३८ २८ तटगतामलनीलशिलातलो १३ ५७१०५ जन्मावलीमिति यथावदसौ ११ ७५ ८९ तटगतासितरत्नविनिःसृतैः १४ २९/१०८ जयन्रुचा निस्तमसौ समु १४ १९१०७ तटपादपसंरुद्धैर्निष्कम्भ | २१३६ २१ जयलक्ष्मीपरिष्वङ्गव्यवा १५ १२/११४ तटरुहकुटजावनीरुहाणा |१४ ३८१०८ जयवाञ्जयवर्मनामधेयो । ६ ४३ ५१ तटविटपशिखावसक्तहस्ता | ९ १९ जयशब्दं वयःशब्दैः २ १८ ११ ततः कलकलारावबधिरी |१५/ ९४ जयशालिनः सहजभद्रतया ५ ३४ ४४| ततः पितुर्ग्रहामर्षा !मु. १५/ ९० जराजरत्याः स्मरणीयमीश्व १ ४ १ ततः प्रतीहारकृतप्रवेशने ११, ३ जलदनादगभीरमथिध्वनि १३ ४८ १०४ ततः स तेनानुमतो महीप ११ ६७ जलदवीथिविशालमुरः प्र १३ ३१०० ततः स पुत्राापतराज्यभा जलदीर्घिका जन विगाह्यज ५/६ ४१ ततो मुमुक्षतः शकुं तस्य |१५/१३० जलनिर्झरसङ्गशीतवाते ६१८ ४९] ततो मोक्षोऽपि संसिद्धो | २/१०९ जलमकलुषमन्तरानुबध्नन् ९ ३० ७४/ ततोऽवगन्तुमिच्छामि नलवन्मत्स्ययानस्य तत्र १७६९१४६ तत्क्षणक्षुभितसिंह विष्टरः जातोऽहमद्येन्दुसमानकी | ५८१/ ४७ तत्क्षणाभिलषितामराधिप ७ १५ जिन यः समाश्रयति मार्ग १७ २८१३४/ तत्तेजो विहितविपक्षकक्ष १६ ४१/१३० जिनैः साक्षात्कृताशेषत्रि १८ ६११४५ तत्त्वप्रकाशकं ज्ञानं दर्शनं १८ २४/१५० जीवमन्ये प्रपद्यापि | २, ४८ १४ तत्प्रगम्य दयितं रुचिताभि । जीवाजीवादि यत्पृष्टम् | २, ५३, १४ तत्प्रत्ययात्वयमिदं न ११ जीवाजीवादिषड्वर्ग २ ९० १८ तत्र त्वदीयचरणाम्बुजता ८ ५६, ७१ जीवाजीवाश्रवा बन्धसंव १८ २१४० तत्र शासति महीं जनताया ८ जीवे सिद्धेऽपि गर्भादि २ ६२ १५ तत्राभिनन्दितनिजाखिल ३ जीवो नास्तीति पक्षोऽयं | २/ ५४ १४ तत्राशामभिचलिते कुबेरगु १६ ४५/१३० जृम्भाभवत्सततसंनिहिता | ३. ६६ ३३/ तत्रासादनमात्सर्यगुरुनिह्न १८८४१४७ ज्ञानदृष्ट्यावृतीवेद्यं १८ ९८१४८ तत्रासुरकुमाराणां प्रमाणं |१८ ५२/१४४ ज्ञानमर्थपरिबोधलक्षणं । ७ ५० ६१तत्रासौ परिमुक्तमासविह १८१५३ १५२ चन्द्र० १५ ८3 tu ६७

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190