Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
खकराङ्गुलीनिजमुखेन विबुधपतियोजितामृताः। प्रीतिविकसितमुखः स लिहन्न चकार मातृकुचयोरतिस्पृहाम् ॥ १३ ॥ विदधज्जितस्फटिककान्तिरखिलजनलोचनोत्सवम् । वृद्धिमभजत जिनाधिपतिः प्रतिपच्छशाङ्क इव सोऽनुवासरम् ।। ४४ ॥ तमरीरमत्सुरकुमारसमितिरभिगम्य सुन्दरम् । पौरजनहृदयहृष्टिकरैः करकन्दुकप्रभृतिभिर्विनोदनैः ॥ ४५ ॥ प्रकृतिस्फुटं ग्रहगणस्य गमनमिव चापलं शिशोः । क्रीडनमकृत पृथग्जनवत्प्रतिबद्धबुद्धिरपि यजिनेश्वरः ॥ ४६ ।। विचरन्स कुट्टिममहीषु परिजनकराङ्गुलीः श्रितः । मन्दनिहितचरणो रुरुचे सरसीषु हंस इव वासरद्युतिः ।। ४७ ॥ शुशुभे करात्करतलानि सकलसुहृदां स संचरन् । दीधितिरुचिरवपुर्वणिजामविबुद्धमूल्य इव वारिधेर्मणिः ॥ ४८ ॥ मणिमुद्रिकाकटकहारवसनरसनादिभूषणम् । तस्य सुरपतिगिरा धनदः प्रजिघाय सर्वमपि शैशवोचितम् ॥ १९ ॥ स कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः । कर्मभिरतिशयितान्यजनैरनयत्कियन्तमपि कालमूर्जितः ॥ ५० ॥ हरिपीठमास्थितवतोऽथ निखिलनिजपार्थिवान्वितः । तस्य विरचितविवाहविधिरकरोत्पिता नृपतिपट्टबन्धनम् ॥ ५१ ॥ प्रशशास पूज्यवचनस्य स पितुरुपरोधतो महीम् । मुक्तिसुखविनिहितैकमतैर्नहि तस्य कापि विषयाभिलाषिता ॥ ५२ ॥ वसुधामवत्यतुलधानि चतुरुदधिवारिमेखलाम् । तत्र भृशमभिननन्द जनो जनवृद्धिहेतुरुदयो हि तादृशाम् ॥ ५३ ।। न बभूव कस्यचिदकालमरणमखिलेषु जन्तुषु । जातुचिदपि न जनाकुलतां व्यदधादवृष्टिरतिवृष्टिरेव वा ॥ ५४ ॥ न समीरणः श्रवणभेदिपरुषरवदारुणो ववौ । नास्पदमलभत रोगगणः समपादि नातिहिममुष्णमेव वा ।। ५५ ।।

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190