Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१७ सर्गः ]
चन्द्रप्रभचरितम् ।
न विबाधनं जनपदस्य समजनि कदाचिदीतिभिः । क्रूरमृगसमुदयोऽप्यभवन्न पुरे च हिंसनविषक्तमानसः ॥ ५६ ॥ तमुपायनैः समुपगम्य सदसि परचक्रपार्थिवाः । द्वाःस्थकथितनिजनामकुलाः शिरसा प्रणेमुरवनीतलस्पृशः ॥ ५७ ॥ रजनीमहश्च स विभज्य विबुधनुतबुद्धिरष्टधा । कर्मभिरनयत सर्वजगन्नयमार्गदर्शनपरो यथोचितैः ॥ ५८ ॥ तमुपेत्य शक्रवचनेन नरपतिसहस्रमध्यगम् । भेजुरमरवनिता विविधैः प्रतिवासरं ललितगीतनर्तनैः ॥ ५९ ॥ कमलप्रभाप्रभृतिदिव्यनिजयुवतिवृन्दवेष्टितः ।
भोगसुखमिति यथाभिमतं चिरमन्वभूत्स जगदेकनायकः ॥ ६० ॥ अपरेद्युरुन्नमितबाहुरधिकजरया निपीडितः ।
तस्य सदसि समुपेत्य शनैः श्रितयष्टिरित्यकृत कोऽपि पूत्कृतिम् ॥ ६१ ॥ सुरवृन्दवन्द्य करुणार्द्र शरणगतलोकवत्सल ।
त्रातरखिलजगतां कृपणं भयभीतमस्तभय रक्ष रक्ष माम् ॥ ६२ ॥ कथितो निमित्तिपुरुषेण रजनिसमये समेत्य माम् । मृत्युरविहतगतिप्रसरस्तव पश्यतोऽद्य जगदीश नेष्यति ॥ ६३ ॥ क्षमसे ततो यदि न पातुमसि जिन वृथान्तकान्तकः । वाचमिति समभिधाय पुरः सहसा तिरोहितवपुर्बभूव सः ॥ ६४ ॥ वद देव कोऽयमिति सभ्यजनवचनमारुतेरितः । दृष्टनिखिलभुवनोऽवधिना भगवान्हसन्निति जगाद कारणम् ॥ ६५ ॥ मम कर्तुमेष विषयेषु विरतिममराधिपाज्ञया । धर्मरुचिरिति सुरस्त्रिदिवात्समुपाययौ विकृतवृद्धविग्रहः ॥ ६६ ॥ विनिवेद्य सभ्यनिवहस्य कृतपरमविस्मयस्य तम् । भोगविरतहृदयः स भवस्थितिमित्यचिन्तयदचिन्त्यचेष्टितः ॥ ६७ ॥ धनयौवनप्रभृति सर्वमनुगतमिदं शरीरिणाम् । न क्षणमपि भवति स्थितिमन्निजपूर्वजन्मकृतपुण्यसंक्षये ॥ ६८ ॥
चन्द्र० १३
१३७

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190