Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१३४
काव्यमाला ।
सुरपेटकैः पटु नटद्भिरतिललित गीतवादितैः ।
नृत्तमयमिव तदा सकलं सदिगन्तरं समभवन्नभस्तलम् ॥ १७ ॥
भुवनातिशायिजिनरूपविनिहितविलोचनोत्पलैः ।
लङ्घितमपि बुबुधे विबुधैर्न सुराद्रिवर्त्म तदुपात्तविस्मयैः ॥ १८ ॥ अथ ते परीत्य सुरशैलमुरुरुचिर चैत्यमन्दिरम् । पाण्डुकदृषदि सुरप्रमुखा हरिविष्टरे सुखमतिष्ठयञ्जिनम् ॥ १९ ॥ सुरपङ्क्तिमाशु विरचय्य कृतविततिमा पयोम्बुधः । चक्रुरमलतरदुग्धघटैरभिषेचनं त्रिदशलोकनायकाः ॥ २० ॥ अभिषिच्य तं ललितनृत्तमधुररवगीतवादितैः । वज्रमयनिशितसूचिकयाळावेविधुर्युगं श्रवणयोः सुरेश्वराः ॥ २१ ॥ मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूषणैः ।
दिव्यकुसुमवसनैश्च सुरास्तमभूषयंस्त्रिभुवनैकभूषणन् ॥ २२ ॥ प्रविधाय ते समयमेकममरपतयः कृतोत्सवाः । चन्द्रसमरुचिरयं भगवानिति चन्द्रपूर्वममुमाह्वयन्प्रभुम् ॥ २३ ॥ अथ भक्तितः प्रथमकल्पपतिरितरवासवान्वितः । स्तोतुमिति विरचिताञ्जलि तं सहजत्रिबोधसहितं प्रचक्रमे ॥ २४ ॥ सकलावबोधमकलङ्कमनुपममचिन्त्यवैभवम् ।
जन्मरहितमजरामरणं जितमत्सरं जिनमभिष्टुवेऽष्टमम् ॥ २५ ॥ स्तुतिशक्तिरस्ति न ममेश तदपि हितकाङ्क्षया स्तुवे । शक्यमिदमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः ॥ २६ ॥ हरिविष्टरस्थितमशेषजननयनहारि ते वपुः ।
कान्तिरुचिरमुदयाद्विशिरोगतमिन्दुमण्डलमिवावभासते ॥ २७ ॥
जिन यः समाश्रयति मार्गमखिलजनवत्सलस्य ते ।
तस्य न भवभयमस्ति पुनः किमु नौस्थितो जलनिधौ निमज्जति ॥ २८ ॥ तव नाथ यश्चरणयुग्ममविचलितभक्ति सेवते ।
तस्य किमु खलु करोति यमो नहि बाधते तुहिनमग्निसेविनम् ॥ २९ ॥

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190