Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 141
________________ १३२ काव्यमाला। कुम्भालोकालक्ष्मणैः पूर्णदेहस्तृष्णावह्निच्छित्सरोवीक्षणेन ॥ यादोनाथात्केवलज्ञानभागी लब्धा सिद्धेहेमसिंहासनेन ।। ६५ ।। खर्गादेता देवि देवालयेन नागावासाद्धर्मतीर्थस्य कर्ता । क्रीडाशैलो रत्नपुञ्जाद्गुणानां धक्ष्यत्युग्रं वह्निना कर्मकक्षम् ।। ६६ ।। फलं खप्नावल्याः सकलमिति निश्चित्य दयिता____ दधाना रोमाञ्चं प्रकटमपरं कञ्चकमिव । प्रमोदं सा भेजे कमपि वचनानामविषयं मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा ॥ ६५ ॥ अथाहमिन्द्रः स ततोऽवतीर्य खायुःक्षयेऽनुत्तरवैजयन्तात् । कुक्षौ प्रशस्तेऽहनि लक्ष्मणाया विवेश शुक्तामिव वारिबिन्दुः ॥ ६८ ॥ तस्मिन्गर्भावतारं कृतवति भुवनक्षोभसंपादिपुण्ये सर्वाटोपेन गत्वा क्षितिपतिभवने सासुरेन्द्राः सुरेन्द्राः । कृत्वा कल्याणमुच्चैर्हतपटुपटहा वेणुवीणाभिरामं . नृत्यन्तः खं निवासं कृतजिनजननीपादपूजाः प्रजग्मुः ॥ ६९ ॥ श्रीहीधृत्यादिभिः खान्वपुषि वरगुणाकान्तिलज्जादिरूपा न्देवीभिस्तन्वतीमिः सततमनुपमप्रीतिभिः सेव्यमाना । श्यन्ती रत्नवृष्टिं खयमुदयवतीं प्रत्यहं खर्गिमुक्तां मासान्गर्भप्रभावान्नव नलिनमुखी सा सुखेनैव निन्ये ॥ ७० ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षोडशः सर्गः । सप्तदशः सर्गः। अथ सा प्रसूतिसमयेन जिनमिव दिदृक्षुणेरिता पौषमलिनदशमीक्षयजां तिथिमाप्य सुन्दरमजीजनत्सुतम् ॥ १॥ ककुभः प्रसेदुरजनिष्ट निखिलममलं नभस्तलम् । तस्य जननसमये पवनः सुरभिर्ववौ सुरभयन्दिगङ्गनाः ॥ २ ॥ वियतः पतद्भिरतिहृष्टहृदयसुरवृन्दवर्धितैः । दिव्यकुसुमनिकरैररुचत्क्षितिमण्डलं भ्रमरबद्धमण्डलैः ॥ ३ ॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190