Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
शक्तिं शक्तित्रयाक्रान्तविष्टपो विससर्ज सः । गदाभिघातैस्तां वन्ध्यां व्यधादनसुराधिपः ॥ १२८ ॥ परशुं वाहयामास कृत्वासन्नं स दन्तिनम् । वनकेलिधरेणासौ वज्रमुष्ट्या कणीकृतः ॥ १२९ ॥ ततो मुमुक्षतः शङ्कु तस्य सोमप्रभाप्रियः । चञ्चच्चक्रेण चिच्छेद कदलीकन्दवच्छिरः ॥ १३० ॥ विद्रुते विद्विषां सैन्ये विलोक्य पतनं प्रभोः । रणं संशोधयामास वनकेलिशिरः स्पृशन् ॥ १३१ ॥ युद्धमूर्ध्नि शवीभूतान्बन्धूनुच्चित्य बान्धवाः । संस्कार प्रापयामासुरिन्धनीकृतसायकाः॥ १३२ ॥ अथ केनचिदानीय सेवकेन कृतं पुरः । पश्यन्निति शिरः शत्रोनिर्वेदमगमन्नृपः ॥ १३३ ॥ धिक्कष्टमीदृशं कर्म करोति कथमीरितः । लक्ष्मीकुलटया लोकः क्षणरक्तविरक्तया ॥ १३४ ॥ विपत्संपदि जागर्ति जरा जागर्ति यौवने । मृत्युरायुषि जागर्ति वियोगः प्रियसंगमे ॥ १३५ ॥ नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् । यौवनं नाजराग्रस्तं श्री पदकटाक्षिता ॥ १३६ ॥ रक्षायै प्रजया दत्तं षष्ठांशं वेतनोपमम् । गृह्णन्भृतकवन्मूढो राजाहमिति मन्यते ॥ १३७ ॥ क्रोधादिभिरयं जीवः कषायैः कलुषीकृतः । तत्किंचित्कुरुते कर्म यत्वस्यापि भयावहम् ।। १३८ ॥ भ्रातॄन्हन्ति पितॄन्हन्ति बन्धूनपि निरागसः । हन्त्यात्मानमपि क्रोधाद्धिकोधमविचारकः ॥ १३९ ॥ हन्ता यथाहमस्यात्र परत्रैष तथैव मे । संसारे हि विवर्तन्ते बलवीर्यविभूतयः ॥ १४० ॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190