Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 121
________________ - ११२ काव्यमाला। वन्येभगण्डकषणाहितदानगन्धे नीतस्तरौ नियमनाय करी नियन्त्रा। रोषाद्वभञ्ज निजतापनुदोऽस्य शाखा न श्रेयसे खलु भवत्यपदेऽपि कोपः ॥ ६० ॥ आनीलनीरदनिभैः सुविशालवंशै न गैः प्रवृत्तमदनिर्झरवारिपूरैः । रेजे समुन्नतमहीरुहमूलबद्धै स्तैर्जङ्गमैरिव निजावयवैर्गिरीन्द्रः ॥ ६१ ॥ यत्सल्लकीकिसलयं रुचये रुचिज्ञा प्रासान्तरेषु ददिरे खलु हस्तिपालाः। तत्प्रत्युताहितवनस्मृति वारणेन्द्रं सावज्ञमेव कवलग्रहणे चकार ।। ६२ ।। उत्तीर्णभारलघवः परितो महोक्षाः ___ पीताम्भसः श्रमभिदा नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः शान्त्यै भवत्युपकृतं क खलप्रियेषु ॥ ६३ ॥ छायासु यत्क्षितिरुहां तृणतोयतृप्तै रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन व्याजेन तैरलसनेत्रयुगैश्चचर्वे ॥ ६४ ॥ विच्छिन्नकर्णसुखकृन्निजकाकलीक मश्रावि किंनरगणैः कटु कंदरस्थैः । भारावतारसमये रसितं मयानां रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ॥ ६५ ॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवाल जाले भृशायतशिरोधिभिरस्यमाने । १. उष्ट्राणाम्.

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190