Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१४ सर्गः ]
कृतपरस्परकेलिभिरुच्छलन्मधुरगीतरवानुगनिःखनैः । उभयकूलगतैः पततां कुलैर्निज विनोदकरैरिव भाति या ॥ ५६ ॥ तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया |
चन्द्रप्रभचरितम् ।
१०५
पतितया सततायतवर्त्मनः प्रतिमयेव विभाति मही यया ॥ ५७ ॥
मकरसूत्कृतदूरसमुच्छलत्सलिलबिन्दुभिरिन्दुमणिप्रभैः । सततमम्बुधराध्वनि तारकाकुलकृता क्रियतेऽभिरुचिर्यया ॥ ५८ ॥ पुलिनभूमिषु यत्र तटद्रुमव्यवहितांशुमदंशुषु मारुतः । सुरतजश्रमवारिकणान्पिबत्रमयते मिथुनानि नभः सदाम् ॥ ५९ ॥ घनतरैरूपरञ्जितवारिभिः सुरभिताखिलदिग्वलयान्तरैः । परिमलैरुपरिस्थितखेचरीसलिलकेलिमधो विवृणोति या ॥ ६० ॥ दानाम्भोभिर्भूरिभिर्वारणानां श्रान्त्युद्भूतैर्वाजिनां वक्रफेनैः ।
चक्रे पुण्यत्स्रोतसं तुल्यनाम प्रीत्येवासौ वाहिनी वाहिनीं ताम् ॥ ६१ ॥ संसर्पत्तटगतकर्कटां समीनामुन्मज्जन्मकरविराजमानमध्याम् । तीर्त्वा तामुदयसमन्वितो जगाम क्षोणीभृत्सरितमिवाम्बुवाहवीथीम् ॥ ६२॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये त्रयोदशः सर्गः ।
चतुर्दशः सर्गः । मणिप्रभाभिर्मणिकूटमद्रिं सदीपमुचैर्दृषदं ददर्श । च्युतं दिवोऽन्योन्यविघट्टनेन तडित्वतां वारिमुचामिवौघम् ॥ १ ॥ विचित्ररत्नैः कटकैः खकीयैरिवाद्वितीयां वहतो विभूषाम् । निशाकरो यस्य निशासु शोभां करोति चूडामणिमात्रजन्याम् ॥ २ ॥ पर्यन्तचर्यः कनकोज्ज्वलासु यन्मेखला सूच्चतरासु ताराः । परिस्फुरद्दीधितिभासुराणां कुर्वन्ति कृत्यं मणिकिङ्किणीनाम् ॥ ३ ॥ धूमोद्गमैरागुरवैः सुरस्त्रीप्रवर्त्यमानैः पटवासहेतोः । सदाम्बरे यत्र तपान्तलक्ष्मीर्वितन्यते बद्धपयोदवृन्दैः ॥ ४ ॥ दत्तश्रुतिः किंनरकामिनीनां गीतेषु मूर्च्छागतनिश्चलाङ्गः । मृगत्रजो यत्र सजीवशिल्पशङ्कां विधत्ते गगनेचराणाम् ॥ ५ ॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190