Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 76
________________ ८ सर्गः] चन्द्रप्रभचरितम् । माग्रहं सखि भजख स माया यत्करोति दयितः खसमायाः । गोप्यते तव कथं तनु तेन पुष्ठिमङ्गकमिदं तनुते न ॥ १३ ॥ नास्ति तस्य मयि यन्ममतापि तेन मानसमिदं मम तापि। तन्ममास्तु सखि तन्नमनेन नासुखप्रतिविधानमनेन ॥ १४ ॥ योऽपराधरचनासु खलेशस्तेन कः प्रणयिना सुखलेशः । तद्वरं विदधतं महिमानं युक्तमेव विदधीमहि मानम् ॥ १५ ॥ तापहारि वपुषो विधुरस्य चन्दनाम्बु न न वा विधुरस्य । गन्तुमप्रियकृतौ नियतेहं न प्रियं तदपि धाग्नि यतेऽहम् ॥१६॥ यान्यदास्त वचनानि वदन्ती दूतिकामिति महानिव दन्ती । माधवोऽकृत वशे मधुरस्य तां प्रियस्य धुतकामधुरस्य ॥ १७ ॥ . (पञ्चभिः कुलकम्) त्वाशी पटुरकारि वयस्या मच्छुभैय॒हपतेरिव यस्याः। मूर्तिरुत्सवकरी सकलस्य सज्जनस्य सविकासकलस्य ॥ १८ ॥ तत्प्रगम्य दयितं रुचिताभिर्वाग्भिरालि निगदेरुचिताभिः । यत्त्रियैकवचसामपरस्य जायते न तदसामपरस्य ॥ १९ ॥ किंकरी तव भवामि सदाहं मन्मनः सुरतकामि सदाहम् । हादय प्रियतमानयनेन त्वं क्षमात्र न मृगीनयने न ॥ २० ॥ तापयन्ति मम मानिनि तान्तं मानसं मधुदिनानि नितान्तम् । तद्विधेहि दयितं दयमानं सामभिर्मम महोदयमानम् ॥ २१ ॥ काचिदुत्पलतुलासहनेत्रा रन्तुमुत्सुकमनाः सह नेत्रों । दूतिकामिति जगौ विनयेन दुःखमुद्भवति भावि न येन ॥ २२ ॥ (पञ्चभिः कुलकम्) का क्षता हृदयभूशबरस्य सायकैर्न विननाश वरस्य । - संस्मरन्त्यनुपमासहितस्य प्रोषितस्य मधुमासहितस्य २३ ॥ . १. अनेन दुःखप्रतीकारो न भवति. २. अतिदुर्जनः. ३. चन्द्रः. ४. अनिष्टकरणे नियतचेष्टम्. ५. दर्शनीयस्य. ६. चन्द्रस्य. ७. वदेः. ८. वस्तु ९. नायकेन. १०. कामव्याधस्य. ११. प्रियस्य संस्मरन्ती. १२. अनुपमस्य. ..

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190