Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
११ सर्गः] चन्द्रप्रमचरितम् ।
८३ वन्दिभ्यो ललितपदक्रमाभिरामां संशृण्वन्निति दयितोपमां स वाणीम् । निःस्यन्दोच्छ्रसदुदरप्रसुप्तभृङ्गैरम्भोजैः सममभजन्नृपः प्रबोधम् ॥ ७७ ।।
अथ कथमप्यपास्य दयिताभुजपाशमसा
वरुणरुचा प्रसाधयति पूर्वदिशं तपने । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणि
प्रकरचितं पयोनिधिमिव व्यमुचच्छयनम् ।। ७८ ॥ द्वाराग्रग्रथितामलारुणमणिज्योतिर्मिरुत्सर्पिभि
भिन्नाङ्गावयवः स्वभावमहता दीप्तो वपुस्तेजसा । धर्माशोरुदयाचलेन्द्रशिखरादभ्युधियासोः श्रियं
भेजे भूमिपतिः स वासभवनान्निर्यञ्जनानन्दितः ॥ ७९ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये दशमः सर्गः ।
____एकादशः सर्गः। अथ प्रवृद्धे दिवसे विशांपतिर्विधाय स स्नानपुरःसराः क्रियाः । गृहीतवस्त्राभरणोऽधिशिश्रिये सभागृहं कल्पितसिंह विष्टरम् ॥ १॥ तमेत्य सर्वावसरव्यवस्थितं प्रधानदौवारिकसूचितागमाः। महीतलाश्लिष्टशिखेन मौलिना नृपाः प्रणेमुः प्रणतैकवत्सलम् ॥ २॥ ततः प्रतीहारकृतप्रवेशने यथायथं सभ्यजने व्यवस्थिते । विलोकयामास स सेवयागतं सभाजिरे राजगजं प्रजापतिः ॥ ३ ॥ अनल्पसत्त्वं गुरुवंशशालिनं प्रलम्बहस्तं खमिवावलोक्य तम् । मतङ्गजं क्रीडयितुं कुतूहलादचूचुदद्वीरनरान्नराधिपः ॥ ४ ॥ तदाज्ञयैकः समुपेत्य धीरधीर्जघान मुष्ट्या घनपीवरे करे । तमेति यावत्स जवेन पृष्ठतस्तुतोद तावद्भुशंमारयापरः ॥ ५ ॥ निवृत्य यावत्किल पृष्ठवर्तिनं प्रतिप्रधावत्यतिकोपदीपितः । निपत्य तावन्निजलाघवात्परश्वकार पार्थे घनलोष्टताडनम् ॥ ६ ॥ विनीयमानो नृपशासनान्नरैः कृतक्रियैरित्थमसौ मतङ्गजः । प्रधावितुं कंचिदशक्तमुद्धतः करेण जग्राह पुरः प्रसारिणा ॥ ७ ॥ १. लोहसूचीविशेषेण.

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190