Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
चन्द
१२ सर्गः]
चन्द्रप्रभचरितम् । परुषं मम शृण्वतस्तथा सहसा क्षोभमुपव्रजन्मनः । किममन्त्रि गृहं तदीयमित्यपवादेन जनस्य वारितम् ॥ ६४ ॥ भजते गदवन्न विक्रियामुदयन्नेव रिपुश्चिकित्सितः । इति वक्रमतिः स कैतवाद्रुतमस्मानभिहन्तुमीहते ॥ ६५ ॥ अत एव च दण्डवर्जितः सदुपायोऽस्मि न तस्य सिद्धये । वदतास्मि स चेप्रकृष्यते मतिरासर्वविदो हि देहिनाम् ॥ ६६ ॥ अभिधाय गिरं स सौष्ठवामिति तूष्णीं नृपताववस्थिते । न्यगदीदिति नीतिमद्वचः पुरुभूतिः पुरुभूतिकारणम् ॥ ६७ ॥ अभवाम भवत्प्रसादतो वयमृद्धेश्च मतेश्व भाजनम् । अत एव भुवि त्वमेव नो गुरुरीशः सुहृदेकबान्धवः ॥ ६८ ॥ तव कार्यविदोऽभिजल्पितुं पुरतो दृष्टपरम्परस्य च । नयशास्त्रलवैकलिप्तधीः परिजिहेति कथं न मादृशः ॥ ६९ ॥ नहि कार्यविपश्चितः पुरो निगदनराजति शास्त्रपण्डितः । सकलं पुरुषस्य लक्षणं ननु संदिग्धमलक्षवेदिनः ॥ ७० ॥ अधिकारपदे स्थितैस्तथाप्यनुशिष्यः प्रभुरात्मशक्तितः । तुषराशिकणक्रमाद्भवेदपि बालाद्विरलं सुभाषितम् ॥ ७१ ॥ पुरुषेण जिगीषुणा सदाप्यवलम्ब्यौ नयविक्रमद्रुमौ । नहि तावपहाय विद्यते फलसिद्धेरपरं निबन्धनम् ॥ ७२ ॥ नयविक्रमयोर्नयो बली नयहीनस्य वृथा पराक्रमः । प्रविदारितमत्तकुञ्जरः शबरेणापि निहन्यते हरिः ॥ ७३ ॥ बलवानपि जायते रिपुः सुखसाध्यः खलु नीतिवर्तिनाम् । मदमन्थरमप्युपायतो ननु बध्नन्ति गजं वनेचराः ॥ ७४ ॥ नयमार्गममुञ्चतः खयं विघटेतापि यदि प्रयोजनम् । पुरुषस्य न तत्र दूषणं स समस्तोऽपि विधेः पराभवः ॥ ७५ ॥ नयशास्त्रनिदर्शितेन यः सततं संचरते न वर्त्मना । शिशुवत्स कुबुद्धिरुल्मुकं खयमाकर्षति कृच्छ्रमात्मनः ॥ ७६ ॥ १. अमर्मज्ञस्य.

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190