Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१००
काव्यमाला। प्रविचेष्टितमेवमेव चेदुभयोरप्यविवेकपूर्वकम् । पशुमानुषयोस्तदा भवेत्किमृते शृङ्गयुगाद्विभेदकम् ॥ १०३ ॥ युवराण्मतमस्तु किं तु नः प्रतिपाल्यः समयः कियानपि । विदितारिबलाः प्रयुञ्जते ननु षाड्गुण्यमुदारबुद्धयः ।। १०४ ॥ सकलं प्रविगाह्यतं चरै रिपुसर्वस्वमुपेत्य सर्वतः। खपरप्रविभागवेदने खयमस्तूद्यतधीर्भवानपि ॥ १०५ ॥ तरसोभयवेतनैर्वशीक्रियतां भृत्यगणो यथोचितम् । कृतकग्रथितैश्च शासनैः परिदृष्या रिपुसामवायिकाः ॥ १०६ ॥ विनिवेद्यमिदं प्रयोजनं सकलं भीमरथस्य रंहसा । स न तिष्ठति लेखदर्शनात्समदुःखोऽस्ति सुहृन्न तादृशः ॥ १०७॥ तनयः स तनोति यः कुलं स सुहृयो व्यसनेऽनुवर्तते । स नृपः परिपाति यः प्रजां स कविर्यस्य वचो न नीरसम् १०८ तमनन्यसमानतेजसं समनुप्राप्य सहायमूर्जितम् । सवितेव घनात्यये भवान्भविता भासुरधामदुःसहः ॥ १०९ ॥ करिणं प्रदिशामि निश्चितं समरं वाहनि मासपूरणे ।
भवतेऽहमिति प्रहीयतां रिपुदूतो वचनैर्द्वयाश्रयैः ॥ ११० ॥ हितमिति वचनानि मन्त्रिमुख्यादिति सकलाभिमतान्यसौ निशम्य । अनलसमतिरर्थतोऽनुतस्थौ गुरुवचनं हृदयैषिणामलङ्घयम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वादशः सर्गः ।
त्रयोदशः सर्गः। अथ स विक्रमवान्नयभूषणो मिलितभीमरथप्रमुखः प्रभुः । निरगमत्प्रतिशत्रु जिगीषया प्रशमितप्रकृतिव्यसनो नृपः ॥ १॥ सकललोकमनोरममुल्लसत्कुमुदपाण्डु विभावितदिङ्मुखम् । पथि रराज धृतं धरणीपतेः खयशसा सममातपवारणम् ॥ २ ॥ जलदवीथिविशालमुरः प्रभोः पृथुलहारलतामणिभिर्बभौ । मुखसरोजमुपासितुमागतैरुडुगणैरिव जातशशिभ्रमैः ॥ ३ ॥
५

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190