Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१० सर्गः]
चन्द्रप्रभचरितम् । - ७९ अपहन्ति नरो निसर्गजानपि दोषान्गुणवन्तमाश्रितः । नभसा हि हिमांशुसंगमादपनीतं मलिनत्वमात्मनः ॥ २५ ॥ उदितेन पयोधिरिन्दुना परमां कोटिमनीयतोन्नतेः। महतां हि परोपकारिता सहजा नाद्यतनी मनागपि ॥ २६ ॥ विकसत्कुमुदाकरं सरः प्रकटोडप्रकरं नभःस्थलम् । द्वयमाप परस्परोपमां करजाले शशिनः प्रसर्पति ॥ २७ ॥ रजनी तमसान्त्यजातिना परिमृष्टा घनवर्त्मवर्त्मनि । प्रविधातुमिवात्मशोधनं प्रविवेशेन्दुमहोमहाहदे ॥ २८ ॥ तिमिरेभमदुर्न हिंसितुं शशिसिंहाय गुहाश्रितं नगाः । शरणागतरक्षणं सतां नहि जातु व्यभिचारमेष्यति ॥ २९ ॥ विबभावधिरोहदम्बरे विधुबिम्ब क्षणमुद्गमारुणम् । जनयद्धरिदिग्वधूजपाकुसुमापीडवितर्कमङ्गिनाम् ॥ ३० ॥ समभूत्सुखिचक्रवाकयोमिथुनं संगमहृष्टमहि यत् । निशि तद्विरहार्तिविह्वलं घिगिमां दग्धविधेर्विडम्बनाम् ॥ ३१ ॥ यदधुः प्रियकोपधूपिते हृदि मानग्रहचल्यमङ्गनाः । विधुरुद्धरति म दुर्धरं करसंदंशकताडनेन तत् ॥ ३२ ॥ हिमरश्मिकरापसारित तिमिरे काण्डपटस्फुटोपमे । रुरुचेऽम्बरकुट्टिमं स्थितैः सितपुष्पप्रकरैरिव ग्रहैः ॥ ३३ ॥ रजनीपतिना प्रतर्जितं करकुन्तैर्भुवनान्तवर्ति यत् । प्रविवेश वियोगिनीमनःखिव मूर्छाकृतकेन तत्तमः ॥ ३४ ॥ क्षणदानिलभासुरीभवद्विरहामिज्वलितेन चेतसा । वनिताभिरचिन्ति चित्तभूशरशाणाकृति चन्द्रमण्डलम् ॥ ३५ ॥ शिशिरांशुकराभिमर्शनाद्रजसाविर्भवता समन्ततः । मकरन्दमयेन निर्बभाविव निर्यत्पुलका कुमुदती ॥ ३६ ॥ रजनीपतिबिम्बदर्शनाप्रियसङ्गत्वरमाणचेतसाम् । परिवृद्धिमियाय योषितां हृदये कामपि रागसागरः ॥ ३७॥

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190