Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 347
________________ बावश्यकनिर्युक्तेरव // 339 // भावकाल: सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं / ओदइयादीयाणं तं जाणसुभावकालं तु॥७३२॥ | निगा० वर्णेन छायया कालको वर्णः, वर्णश्चासौ कालश्च वर्णकालः, वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स | M732-733 वर्णकालः, वर्णप्रधानः कालो वर्णकालः // 731 // भावानामौदयिकादीनां स्थिति वकाल इति जानीहि भावकालं, इयं पुनरत्र विभागभावना-'बीयं दुतियादीया भंगा वज्जेत्तु बिइययं सेसे / भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभवजिए' // 1 // औदयिकचतुर्भङ्गयां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभव औदयिका सादिः सपर्यवसानः, मिथ्यात्वादयो भव्यानामोदयिकोऽनादिः सपर्यवसानः, स एवाऽभव्यानां चरमभङ्गे / औपशमिकचतुर्भङ्गयां व्यादयः शून्या एव, आद्यभङ्गस्तु औपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिः सपर्यवसानः / क्षायिकचतुर्भङ्गयां तु त्र्यादयः शून्य एव, क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च, क्षायिको भावः सादिः सपर्यवसानः क्षायिकज्ञानदर्शने तु सादिसपर्यवसाने / क्षायोपशमिकचतुर्भङ्गयां द्वितीयभङ्गः शून्यः, चत्वारि ज्ञानानि क्षायोपशमिकभावः सादिः सपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसानः, एत एवाऽभव्यानां चरमभङ्गे / पारिणामिकचतुर्भङ्गयां द्वितीयभिङ्गशून्यः, पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिः सपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनश्चरम- 339 // भङ्गे // 732 // आहएत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो। खेत्तंमि कमि काले विभासियं जिणवरिंदेणं? // 733 //

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460