Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकनियुक्तेरव चूर्णिः // 362 // रूपत्वात् , षष्ठस्य च रात्रिभोजनविरतिरूपत्वात् // 791 // एवं चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं, श्रुतसा-2 | पर्याया| मायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वा-1 थिकाभ्यां त्सर्वविषयमेव / सामायिक जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सर्वनयाधारद्रव्यार्थिकपर्यायार्थिकाभ्यां सामायिकस्वरूपव्यवस्थामाहजीवो गुणपडिवन्नो णयस्स दव्वढियस्स सामइयं / सो चेव पन्जवणयट्टियस्स जीवस्स एस गुणो 792 // खरूप व्यवस्था जीवः गुणैः प्रतिपन्नः-आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य नि० गा० सामायिकं वस्तुत आत्मैव सामायिकं, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येवेत्यर्थः / स एव सामायिकादिर्गुणः 792-793 पर्यायार्थिकनयस्य, परमार्थतो यस्माज्जीवस्यैष गुणः व्यस्तेनाप्यनेनावयवेन जीवस्य गुणो जीवगुण इति षष्ठीतत्पुरुषसमासः सूचितो ज्ञेयः, उत्तरपदप्रधानत्वात्तत्पुरुषस्य, यथा तैलस्य धारा, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीवस्तस्मात् गुणः सामायिक, न तु जीवः // 192 // पर्यायार्थिक एव स्वपक्षं समर्थयतिउप्पजंति वयंति य परिणमंति य गुणा न दवाई। दव्वपभवा य गुणा ण गुणप्पभवाइं दव्वाइं // 793 // उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति गुणा एव न द्रव्याणि, अतस्त एव सन्ति, उत्पादादिमत्वात // 362 // पत्रनीलरक्ततादिवत् / किश्च द्रव्यात्प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न स्युः, तथा गुणप्रभवाणि च द्रव्याणि नैवेति वर्तते, अतोन कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात् , अथवा द्रव्यप्रभवाश्च

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460