Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ आवश्यक निर्युक्तेरव चूर्णिः XX**** नमस्कारनियुक्तिः नि० मा० // 415 // **************** निरंभमाणो सो / मणसो सम्वनिरोहं करेजऽसंखिजसमएहिं // 2 // गाथाद्वयस्य व्याख्या-पर्याप्तिसमर्थनोत्तरकालमेव जघन्ययोगिनः संज्ञिनो यावन्ति मनोवर्गणादलिकानि तद्व्यापारश्च मनोद्रव्यव्यापारश्च चिन्तनीयानुकूलचेष्टालक्षणो यावान् भवति केवलिनोऽपि शैलेश्यवस्थाप्राप्तिसमये तावन्ति मनोद्रव्याणि तद्व्यापारश्च तावानेव भवति, इदमुक्तं भवति-शैलेशीमारुरुक्षुः केवली प्रथममेवाचिन्त्यसामर्थ्यवीर्यविशेषाज्झगित्येव पर्याप्तमात्रजघन्ययोगिसंज्ञिपश्चेन्द्रियमनोयोगतुल्यं मनोयोगं धरति, ततश्च तस्मादवशिष्यमाणमनोयोगादसङ्ख्येयगुणविहीनं प्रतिसमयं निरन्धानोऽसङ्ख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धि, अवशिष्यमाणमनोयोगात् प्रतिसमयमसङ्ख्येयं भागमपनयन्नसङ्ख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धीत्यर्थः तथा-"पज्जत्तमेत्तबेंदिअजहन्नवइजोगपज्जया जे य / तदसंखगुणविहीणे समए समए निरंभंतो // 3 // सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं / तत्तो अ सुहुमपणयस्स पढमसमयोववन्नस्स // 4 // जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्किक्के / समए निरंभमाणो देहतिभागं च मुंचंतो॥५॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं / तो कयजोगनिरोहो सेलेसीभावणामेइ // 6 // " एवं वाग्योगमपि विशिष्टवीर्यविशेषात्पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगतुल्यं प्रथममेव विधृत्य तथा काययोगमपि प्रथमतयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतुल्यं विधृत्य ततस्तदसवयेयगुणविहीनं प्रतिसमयं रुन्धानो असङ्ख्येयसमयैः सर्ववाग्योगं देहविभागं च मुञ्चन् सर्वकाययोगं निरुणद्धि, निरुध्य शैलेशीकरणं प्रतिपद्यते इति गाथाचतुष्टयतात्पर्यार्थः। तत्र शिलाभिनिवृत्तः शिलानां वायमित्यण शैलः-पर्वतः तेषामीशः-प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरता साम्यावस्था शैलेशी, अथवा-अशैलेशः सन्नभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः, / 415 //

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460