Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ प्रतिक्रमामि व्युत्सृजामि ll व्याख्या नि० गा० 1062 बावश्यक द्रव्यप्रतिक्रमणं निवादि आदिशब्दादनुपयुक्तादिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, कुलालक्षुल्लकयोर्भाण्डनिर्युक्तेरव- भञ्जनकर्णामोटनयोर्द्रव्यमिथ्यादुष्कृतं पुनः पुनस्तदकृत्यानुपरमात् / मृगावत्या आर्यचन्दनांहिपतिताया एव संवेगात्केवलचूर्णिः ज्ञानं // 1061 // तथा निन्दामि गर्हामीति निन्दागर्हयोरर्थमाह॥४५॥ ll सचरित्तपच्छयावो निंदा तीए चउकनिक्खेवो / दव्वे चित्तयरसुआ भावेसुबह उदाहरणा॥१०६२॥ सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, तस्या नामादिभेदतश्चतुष्को निक्षेपः, द्रव्यनिन्दायां चित्रकरसुता यथा साऽऽत्मनिन्दया नृपस्येष्टा जाता भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते // 1062 // गरहावि तहाजाईअमेव नवरं परप्पगासणया / दव्वंमि मरुअनायं भावेसु बहू उदाहरणा // 1063 // तथाजातीया-निन्दाजातीयैव, नवरं परप्रकाशनया गर्दा स्यात् , मरकज्ञातमिदं-आनन्दपुरे मरुक उषितः स्नुषया सह, उपाध्यायस्याऽऽख्यदहं स्वप्ने स्नुषया अवसं // 1063 // व्युत्सृजामीत्यत्र व्युत्सर्गमाह दव्वविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं / पडिआगयसंवेगो भावंमिवि होइ सो चेव // 1064 // द्रव्यव्युत्सर्ग आर्तध्यानादिध्यायिनः कायोत्सर्गः, प्रत्यागतसंवेगः स एव प्रसन्नचन्द्रः // 1064 // समाप्तौ यथाभूतः सामायिकस्य कर्ता स्यात्तथाभूतमाह| सावजजोगविरओ तिविहं तिविहेण वोसिरिअ पावं / सामाइअमाईए एसोऽणुगमो परिसमत्तो // 1065 // // 450 //

Page Navigation
1 ... 456 457 458 459 460