Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 443
________________ बावश्यकनिर्युक्तेरव चूर्णिः // 435 // AL पातनेन षट्, सप्तभिर्भागे दैवसिकं करणं, अत्र भागाभावात्पडेवेति षष्ठं चतुर्थ्या दिवा, रात्रौ तदेव रूपाधिकं // 3 // करणनि उक्तं कालकरणं, भावकरणमुच्यते, तत्र भावः पर्यायस्तस्य जीवाजीवोपाधिभेदेन द्विभेदत्वात्तत्करणमपि द्विविधं, आह क्षेपाः जीवमजीवे भावे अजीवकरणं तु तत्थ वन्नाई / जीवकरणं तु दुविहं सुअकरणं नो अ सुअकरणं // 1032 // नि० गा जीवाजीवयोर्भाव इति भावविषयं करणं वर्णादि, यदिह प्रयोगमन्तरेणाऽभ्रादेर्नानावर्णान्तरं, नोश्रुतकरणं च 1032 गुणकरणादि // 1032 // 1034 बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिढ / तविवरीअमबद्धं निसीहमनिसीह बद्धं तु // 1033 // बद्धमवद्धं तु श्रुतं, लौकिकलोकोत्तरभेदं, तत्र पद्यगद्यबन्धनाद्बद्धं द्वादशाङ्गं-आचारादि लोकोत्तरं, लौकिकं तु भारतादि, बद्धविपरीतमबद्धं, बद्धश्रुतं निशीथमनिशीथं च, तत्र रहस्यप्राठाद्रहस्योपदेशाच्च प्रच्छन्नं निशीथं, प्रकाशपाठात्प्रकाशोपदेशाच्चानिशीथं // 1033 // तत्स्वरूपमाह भूआपरिणयविगए सद्दकरणं तहेव न निसीहं / पच्छन्नं तु निसीहं निसीहनाम जहऽज्झयणं // 1034 // ___ भूतं-उत्पन्नं, अपरिणतं-नित्यं, विगतं-विनष्टं, ततश्च भूतापरिणतविगतानि, अयमर्थः-'उप्पन्ने इ वा विगमे इ वा धुवे इ2 वा' इत्यादि शब्दकरणं न निषीथं स्यात् , प्रच्छन्नं तु निषीथं // 1034 // __अथवा निषीथमुच्यते-"जया अग्गाणीए विरिए अत्थिनत्थिप्पवायपुव्वे अ पाठो-जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ। जत्थ दीवायणसयं भुंजइ तत्थ एगो दीवायणो भुंजइ, एवं हम्मइ वि जाव जत्थ दीवायणसयं हम्मइ

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460