Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकनिर्युक्तेरव सर्वस्य चूर्णिः // 445 // निक्षेपाः नि० गा० 1050 | भा० गा० // 186-18 नाम ठवणी दविए आएंसे निरवसेसेए चेव / तह सवधतसवं च भावसवं च सत्तमयं // 1050 // नामस्थापने सुगमे, शेषभेदानाहदविए चउरो भंगा सव्वमसेवे अ दवं देसे' अ। आएस सव्वगामो नीसेसे सवगं दुविहं // 186 // (भा०) द्रव्यसर्वे चत्वारो भङ्गाः, द्रव्यं सर्व देशोऽपि सर्वः१ द्रव्यं सर्व देशोऽसर्वः 2 देशः सर्वो द्रव्यमसर्व 3 देशोऽसर्वो द्रव्यमप्यसर्व / विवक्षितं सम्पूर्णमङ्गुलि द्रव्यसर्व, तदेव देशोनं द्रव्यमसर्व, तथा देशः-पर्व तत्सम्पूर्ण देशसर्व पर्वैकदेशो देशाऽसर्व / अथ आदेशसर्वमाह-आदेश उपचारो व्यवहारः, स बहुतरे प्रधाने वा आदिश्यते देशेऽपि, यथा घृतमाश्रित्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्व घृतं भुक्तं, प्रधानपक्षमाश्रित्याऽऽदेशसर्व यथा ग्रामप्रधानेषु गतेषु सर्वो ग्रामो गतः। निरवशेषसर्व द्विविधं // 186 // तत्र| अणिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअं१। तद्देसापरिसेसं सव्वे काला जहा असुरा 2 // 187 // (भा०) अनिमेषिणः सर्वसुराः, सर्वापरिशेषसर्वमेतत् , यस्मान्न कश्चिद्देवानां मध्ये अनिमिषत्वं व्यभिचरति, तद्देशापरिशेषसर्व सर्वे काला यथा असुरास्तेषामेव देवानां देश एको निकायोऽसुरास्ते च सर्व एवासितवर्णाः // 187 // सर्वधत्तसर्वमाहसा हवह सव्वधत्ता दुपडोआरा जिआ य अजिआ य / दव्वे सव्वघडाई सव्वधत्ता पुणो कसिणं // 188 // (भा०) सर्व जीवाऽजीवाख्यं वस्तु धत्तं-निहितमस्यां विवक्षायामिति सर्वधत्ता, [सा] द्विप्रकारा-जीवाश्चाजीवाश्च, न ह्येतद्व्यतिरिक्तमन्यदस्ति लोके, आह-द्रव्यसर्वमपि विवक्षया अशेषद्रव्यविषयमेव, उच्यते, इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, // 445 // आ०चू०३८||

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460