Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ चूर्णिः करणनि क्षेपाः | नि० गा. 10351038 आवश्यक-15 तत्थेगो दीवायणो हम्मइ,” तथा चाहनियुक्तेरव- अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं / जत्थ सयं तत्थेगो हम्मइ वा भुंजए वावि // 1035 // 5. सम्प्रदायाभावात् व्याख्या न क्रियते // 1035 // . एवं बद्धमबद्धं आएसाणं हवंति पंचसया / जह एगा मरुदेवी अचंतथावरा सिद्धा // 1036 // // 436 // एवं बद्धं लोकोत्तरं, लौकिकं वारण्यकादि, अबद्धं पुनरादेशानां स्युः पञ्चशतानि, यथा एका मरुदेवी 'अत्यन्तस्थावराऽनादिवनस्पतिभ्य उद्धृत्त्य सिद्धा, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणमत्स्यस्य पद्मपत्राणां वलयव्यतिरिक्तसर्वसंस्थानसम्भवादीनां // 1036 // उक्तं श्रुतकरणं, नोश्रुतकरणमाहनोसुअकरणं दुविहं गुणकरणं तह य जुंजणाकरणं / गुणकरणं पुण दुविहं तवकरणे संजमे अ तहा // 1037 // गुणकरणं गुणानां कृतिः योजनाकरणं च मनप्रभृतीनां व्यापारकृतिश्च, संयमविषयं च पञ्चाश्रवविरमणादिकरणं // 1037 // झुंजणकरणं तिविहं मण१ वय २काए अ३मणसि सच्चाई। सहाणि तेसि भेओचउचउहा र सत्तहा३चेव 1038 // त्रिविधं मनोवाकायविषयं, तत्र मनसि सत्यादि मनोविषयं सत्यादियोजनाकरणं, तत्र सत्यमनोयोजनाकरणं, असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणं, असत्यामृषामनोयोजनाकरणं च, स्वस्थाने मनोवाक्कायलक्षणे 'तेषां' योजनाकरणानां भेदः मनोवाग्योजनाकरणे प्रत्येकं चतुर्धा, काययोजनाकरणं तु सप्तधा-औदारिकयोजनाकरणं 1 एवमौदारिक // 436 // न GK

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460