Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 450
________________ आवश्यक- निर्युक्तेरव चूर्णिः // 442 // सामायिककरणानुयोगद्वाराणि नि० गा. 1042 सामायिक द्वारम् ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफ इत्येवं शेषाण्यपि // 1041 // __ एवं ककारलंभो सेसाणवि एवमेव कमलंभो। एअंतु भावकरणं करणे अभए अजं भणिअं॥ 1042 // उपक्रमे 'क्षयोपशमात्सामायिकं लभ्यते इत्युक्तं, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह केषां पुनः कर्मणां स क्षयोपशम इति प्रश्नः / एतत्सामायिककरणं भावकरणं, 'करणे य भये य' इति चोपन्यस्तद्वार- परामर्शः // 1042 // द्वितीयावयवमाहहोइ भयंतो भयअंतगो अरयणा भयस्स छन्भेआ। सबंमि वन्निएऽणुक्रमेण अंतेवि छब्भेआ॥१८४॥ (भा०) एवं सबंमिऽवि वन्निअंमि इत्थं तु होइ अहिगारो / सत्तभयविप्पमुक्के तह भवंते भयंते अ॥ 185 // (भा०) भदन्तो भवान्तो भयान्तो गुरुः, भयस्य वान्तको भयान्तकस्तस्याऽऽमन्त्रणं, रचना नामादिविन्यासलक्षणा, भयस्य षड्मेदाः, तत्र नामस्थापनाद्रव्यक्षेत्रकालभयानि प्रसिद्धानि, भावभयं सप्तधा-इहलोकभयादि, एवं सर्वस्मिन्वर्णिते, अनुक्रमेणान्तेऽपि षड्भेदा नामान्तः स्थापनान्त इत्यादि, भावान्त औदयिकादिभावान्तः // 184 // एवं सर्वस्मिन्ननेकभेदभिन्ने भयादौ वर्णिते सति अत्राधिकारः सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यो भदन्तश्चेति पश्चानुपूा ग्रन्थः / अत्र गाथानवकं भाष्यं 'आमंतेइ' इत्यादि (हारि-वृत्तौ पृ. 473 / 1) // 185 // सामायिकद्वारमाहसौम समं च सम्मं इगमवि सामाइअस्स एगट्ठा / नाम ठवणा दविए भावमि अ तेसि निक्खेवो // 1043 // सामं समं च सम्यक् इकमिति देशीपदे क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याह-सामायिकस्यैका |नि० गा० 1043 // 442 / /

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460