Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ आवश्यकनियुक्तेरव चूर्णिः | सामायिक करणानुयोगद्वाराणि भा० गा० 182-183 नि० गा. 1041 // 441 // ] पियधम्मो दढधम्मो संविग्गोऽवज्बभीरु असढो य / खतो दंतो गुत्तो थिरवय जिइंदिओ उजू // 4 // अभिवाहारो कालिअसुअंमि सुत्तत्थतदुभएणं ति। दवगुणपज्जवेहि अदिट्ठीवायंमि बोद्धबो॥१८२॥(प०८)(भा०) अभिव्याहारः शिष्याचार्ययोरुक्तिप्रत्युक्ती, स च कालिकश्रुते सूत्रतोऽर्थतस्तदुभयतश्च, अयमर्थः-शिष्येणेच्छाकारेणेदमङ्गाधुद्दिशतेत्युक्ते सत्याचार्यवचः उद्दिशामि-वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतः, तथोत्कालिके, दृष्टिवादे द्रव्यगुणपर्यायैश्चाभिव्याहारः शिष्यवचोऽनन्तरं गुरुवच उद्दिशामि सूत्रतोयतो द्रव्यगुणपर्यायैरनन्तगमसहितः, एवमभिव्याहारमष्टमं नीतिविशेषैर्नयैर्गतं // 182 // अथ करणगतं (करणं) कतिविधमित्याहउद्देसे संमुद्देसे वायणमणुजाणणं च आयरिए। सीसम्मि उद्दिसिजंतमाइ एअं तुजं कइहा॥१८॥भा० दा०६। इह गुरुशिष्ययोः सामायिकक्रियाव्यापारः करणं चतुर्धा-उद्देशकरणं 1 वाचनाकरणं 2, समुद्देशकरणं 3, अनुज्ञाकरणं च 4, छन्दोभङ्गभयादेवमुपन्यस्तं, 'आयरिएत्ति गुरुविषयं, शिष्यविषयमुद्दिश्यमानादि-उद्दिश्यमानकरणं 1, वाच्यमानकरणं 2, समुद्दिश्यमानकरणं 3, अनुज्ञायमानकरणं 4, एतच्चतुर्विधं तद्यदुक्तं कतिविधं // 183 // कथमित्याह कह सामाइअलंभो? तस्सवविघाइदेसवाघाई / देसविघाईफड्गअणंतवुड्डीविसुद्धस्स // 1041 // उत्तरं-तस्य सामायिकस्य सर्वघातीनि देशघातीनि च ज्ञानदर्शनावरणमिथ्यात्वमोहनीयसत्कानि स्पर्धकानि स्युः, तत्र ..... सर्वघातिषु सर्वेषु घातितेषु सत्सु देशघातिस्पर्धकानामप्यनन्तेषूद्घातितेषु अनन्तगुणवृक्ष्या प्रतिसमयं विशुध्यमानः Al // 441 //

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460