Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ आवश्यकनिर्युक्तेरव 38******* नमस्कारनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च नि० गा० 10261027 // 427 // * कारितो मृतो नृपसुतोऽभूत् , एवं सुकुलप्रत्यायातिस्तन्मूलं च सिद्भिगमनं, अथवा द्वितीयं ज्ञातं-मथुरायां जिनदत्तः श्राद्धस्तेन शूलिकाभिन्नो हुण्डिकश्चौरो नमस्कारं ग्राहितः, स्वयं च तत्कृते नीरार्थ गतोऽत्रान्तरे स मृत्वा यक्षो जातः, श्राद्धः सङ्कटान्मोचितः॥ 1025 // इति नमस्कारनिर्युक्त्यवचूर्णिः // उक्ता नमस्कारनियुक्तिः, साम्प्रतं सूत्रोपन्यासार्थ प्रत्यासत्तियोगाद् वस्तुतः सूत्रस्पर्शिनियुक्तिगतगाथामाहनंदिअणुओगदारं विहिवदुबुग्याइयं च नाऊणं / काऊण पंचमंगल आरंभो होइ सुत्तस्स // 1026 // नन्दिश्चानुयोगद्वाराणि च तत् , विधिवदुपोद्घातं च, कृत्वा पञ्चमङ्गलानि // 1026 // सम्बन्धान्तरमाहकयपंचनमुकारो करेइ सामाइयंति सोऽभिहिओ। सामाइअंगमेव य ज सो सेसं तओ वुच्छं // 1027 // कृतपश्चनमस्कारः शिष्यः सामायिकं करोतीति, सोऽभिहितः पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ, 'शेष' सूत्रं, ततो वक्ष्ये, तच्चेदं // 1027 // करेमि भंते! सामाइयं, सव्वं सावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि (सूत्रम्) अस्मिन्नस्खलितामिलितादिगुणोपेते उच्चरिते केचनार्थाधिकारा अधिगताः स्युः, केचन न, ततो अनधिगताधिगमाय व्याख्या प्रवर्तते संहितादिरूपा, तत्रास्खलितपदोच्चारणं संहिता, करोमि भयान्त ! सामायिकमित्यादिपदानि, पदार्थपदविग्रहौ // 427 //

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460