Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 424
________________ EV चूर्णिः नमस्कारनियुक्तिः नि० गा० 955 आवश्यक- शीलेशः तस्येयं योगनिरोधावस्था शैलेशी, तस्यां करणं पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेद्यनामगोत्राख्यानिर्युक्तेरव- घातिकर्मत्रयस्य असङ्ख्येयगुणया गुणश्रेण्या, आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तच्च मध्यम प्रतिपत्त्या हस्वपञ्चाक्षरोद्गिरणमात्रं कालं भवति, स च काययोगनिरोधारम्भात्प्रभृति सूक्ष्मक्रियाऽनिवृत्तिध्यानं ध्यायति, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्न क्रियमप्रतिपाति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा ऋजुश्रेणी प्रतिपन्नोऽस्पृश्य॥४१६॥ मानगत्या सिद्ध्यतीति / अमुमेवार्थमाह-"सेलेसो किर मेरु सेलेसो होइ जा तहाऽचलया / होउं च असेलेसो सेलेसी होइ थिरयाए॥१॥” अथ सेलेसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह-"अहवा सेलुब्व इसी सेलेसी होइ तहवि थिरयाए / सेव असेKलेसीहोई सेलेसी होउ(अ)लोवाओ॥२॥" व्याख्या / सेल इव इसी महर्षिः सेलेसी भवति / ननु शैलेशी तस्य महर्षेः काचिद्वि-| शिष्टावस्था एवोच्यते, कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत इत्याह-सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया, स हि महर्षिस्तस्यामवस्थायां शैलवस्थिरो भवति, शेलेसीत्युच्यते / एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-'सेवत्ति वाशब्दः पक्षान्तरद्योतकः स शैलेशीप्रतिपत्ता मुनिः 'अलेसी होईत्ति तस्यामवस्थायामलेश्यः, समस्तलेश्याविकलो भवतीति कृत्वा, अलेसीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेसीतिप्राकृतशब्देन स सेलेसीप्रतिपत्ताभिधीयते इति गाथार्थः। 'सीलं व समाहाणं निच्छय उ सब्यसंवरो अ। तस्सेसो सेलेसो सेलिसी होइ तयवत्था // 3 // हस्सक्खराइ मज्झे जेण कालेण पंच भन्नंति / अच्छइ सेलेसिगओ तत्तिममित्तं तओ कालं // 4 // तणुरोहारंभाओ झायइ सुहुमकिरिआनिअट्टी सो / वुच्छिन्नकिरि| अमप्पडिवाई सेलेसिकालंमि॥५॥ तदसंखिज्जगुणाए गुणसेढीए रइअं पुराकम्मं / समए समए खवयं कमसो सेलेसिकालंमि // 6 // // 416 //

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460