Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकनियुक्तेरव उदाहरणानि चूर्णिः // 406 // अगदे-परबलागमे नीरविनाशार्थ राज्ञा विषकरः पातितः, पुञ्जाः कृताः, वैद्येन यवमात्रमानीतं, राजा रुष्टः, वैद्यः शतसहस्रघात्येतत् , मृतहस्तिनः पुच्छबालमुत्पाव्य विषं दत्तं स सर्वोऽपि विषं (षमयो)जातः, यस्तं खादति सोऽपि विषं, एवं लक्षवेध्यगदे दत्ते तथैव वालितं, वैद्यधीः 10 / रथिकेन भूमिगतेनाऽशोकवन्या आघलुम्बिरिषुपरम्परया नोटिता, कोशया नृत्तं दर्शितं सिद्धार्थराशिस्थसूच्यग्रे 11 / सीएत्यादि-राजपुत्रा आचार्येण पाठिताः, राजा द्रव्यलोमेन मारयितुमिच्छति, शिष्यैर्गुरुत्वाद्भया ज्ञापितं, भोक्तुमागतेन स्नानशाटिका मार्गिता, तैरूचे-अहो शीता शाटिका, द्वारमुखं तृणं कृत्वाहो दीर्घ तृणं, पूर्व क्रौचः(श्वेन) प्रदक्षिणीक्रियते स्म, तद्दिने प्रदक्षिणीकृतः, तेन ज्ञातं यथा विरक्तानि, पन्था दीर्घः, नष्टो धीरुभयेषां 12 / नीबोदकेकाचित्प्रोषितपतिका नरमानीय रात्रौ दास्या नापितकर्म कारयित्वा वासितवती तृषितो नीबोदकं दत्तं मृतः, प्रातर्दृष्ट्वा नापितादि उज्झितः (नापितादीन् ) पृष्टा धीसखेन सर्पविषं निर्णीतं 13 / गोणे घोडगरुक्खपडणं च इक्कं (घोडगपडणं च रुक्षाओ)-एको निर्भाग्यो मित्राद्याचितगोभ्यां हलं वाहयन् (वाहयति), सायं तदृष्टौ वाटके मुञ्चति, अन्यदा तौ गतौ, तेन राजकुलं नीयमानोऽश्वात्पतितेन हत्वा वालयेत्युक्तेऽश्वं मर्मणि जघान, मृते सोऽप्यनुलग्नस्त्रयोऽपि रात्रौ वटाध उषिताः निष्पुण्येन यावज्जीवबन्धनभीतेन शाखायामुबध्यात्मा पातितः, पतताऽधासुप्तनटमहत्तरो मारितः, नटैरपि गृहीतः, प्रातः करणं नीतः, कारणिकैरनुकम्पाबुद्ध्या मोचितः 14 // 945 // कर्मजाया लक्षणमाहउवओगदिवसारा कम्मपसंगपरिघोलणविसाला / साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धी // 946 // // 406 //

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460