Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ आवश्यकनियुक्तेरव | नमस्कारनियुक्तिः सिद्धनिक्षेपाः नि० गा० चूर्णिः // 410 // 951 अहीन्मारयेति, क्षपकाहित्वा नागदत्तः पुत्रो जाति स्मृत्वा प्रवजितो बहुक्षुधो रोषाभिग्रही कुरगडुकोऽभवत् / एकद्वित्रिचतुर्मासक्षपकानतिक्रम्य देवता तं भावक्षपकं ननाम, पञ्चापि सिद्धाः 10 / अमात्यपुत्रो वरधनुस्तस्य धीर्मातृमोचनादिषु 11 / चाणक्येन देवतादत्तपाशकैजनं क्रीडयित्वा कोशः कृतः 12 / स्थूलभद्रोऽमात्यपदव्यर्थमाकारितो विमृश्य दीक्षा जग्राह 13 / नाशिक्यपुरे नन्दो वणिक् सुन्दरी भार्या अतः सुन्दरीनन्दो अभिधेयं, तद्भात्रा प्रवजितेनाऽऽगत्य भाजनार्पणेनोद्यानं नीतः, सुन्दरीरागित्वान्नेच्छति दीक्षा, देववन्दनाय मेरु नयता साधुना वानरीविद्याधरीदेवीदर्शनेन प्रतिबोध्य दीक्षितः 14 / वज्रस्वामिना माता नानुवर्त्तिता मा सङ्घस्यावज्ञा 15 / 'चलणाहए' राजा तरुणैर्युद्राह्यते यथा स्थविराः कुमाराश्चापनीयन्तां, | परीक्षायै राज्ञोक्तं-यो राज्ञः शिरः पादेनाहन्ति तस्य को दण्डः ?, तरुणैरुक्तं तत्पादच्छेदः, स्थविरैर्विचिन्त्योक्तं सत्कार्यः, एवंकी देव्येवेति, वृद्धाः सत्कृताः अन्ये न्यकृताः 16 / 'आमंडे'त्ति-आमलकमेकेन कृत्रिमं ज्ञातमतिकठिनत्वादकालजातत्वाच्च 17 / 'मणि'त्ति-सर्पः पक्षिणामण्डकानि वृक्षमारुह्य अत्ति गृध्रुण हतः, मणिरधः कूपे पतितः, नीरं रक्तं जातं, बहिःकृष्टं | स्वाभाविकं स्यात् (भवति), दारैरुक्ते स्थविरेण ज्ञात्वा प्रतिवेश्य (प्रविश्य) गृहीतः 18 / सर्पश्चण्डकौशिकश्चिन्तयति ईदृशो महात्मा इत्यादि 19 / श्रावकपुत्रो धर्ममकृत्वा अरण्यखड्गी सञ्जातः, अटव्यां जन मारयति, अन्यदा साधून दृष्ट्वा जातिं स्मृत्वा प्रत्याख्याते स्वर्गतः 20 / वैशाल्यां श्रीमुनिसुव्रतस्तूपः कूलवालेन पातितः 21 / 'इंद'त्ति एकत्र पुरं न पतति, चाणक्यस्त्रिदण्डीभूय प्रविष्ट इन्द्रकुमारिका दृष्ट्वा ज्ञातं तत्प्रभावेन न पतति, मायया ता उत्पादिताः पुरं गृहीतं 22 // 951 // उक्तोऽभिप्रायसिद्धः, तपःसिद्धमाह- . // 410 //

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460