Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकनियुक्तेरव चूर्णिः / नमस्कारनियुक्तिः नि०निगा० 952-954 // 411 // न किलम्मइ जो तवसा सोतवसिद्धो दढपहारिव्व। सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो॥९५२॥ दृष्ट(ढ)प्रहारी दीक्षां प्रत्यभिग्रहवात् (गृहीतः) सिद्धः॥ 952 // कर्मक्षयसिद्धमेव प्रपञ्चत आहदीहकालरयं जं तु कम्मं से सिअमट्ठहा / सिअंधतंति सिद्धस्स सिद्धत्तमुवजायइ // 953 // दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, तच्च जीवानुरञ्जनाद्रजश्च तत्तथा, यत्कर्म श्लेषितमात्मनात्मप्रदेशेषु योजितमष्टधा कर्म सितं-पूर्वबद्धं ध्मातं-दग्धमिति निरुक्त्या सिद्धस्य सिद्धत्वमुपजायते // 953 // नाऊण वेअणिजं अइबहुअं आउअंच थोवागं / गंतूण समुग्घायं खवंति कम्मं निरवसेसं // 954 // ज्ञात्वा केवलेनावगम्य, किं?-वेदनीयं कर्म, किम्भूतं ? 'अतिबहुकं' शेषभवोपग्राहिकर्मापेक्षया अतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोक' अल्पं तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्धातं' इति सम्यग्-अपुनर्भावेन उत्-प्राबल्येन कर्मणो हननं घातः-प्रलयो यस्मिन् प्रयत्नविशेषे असौ समुद्धातस्तं, 'क्षपयन्ति' विनाशयन्ति 'कर्म' वेदनीयादि, निरवशेषमिव निरवशेष प्रभूतक्षपणाच्छेषस्य चान्तर्मुहूर्त्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्त्वमित्यर्थः / ननु 'ज्ञात्वा | वेदनीयमतिबहु' इत्यत्र को नियमो येन तदेव बहु तथा आयुरेवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात्केवलिनोऽपि तद्वन्धकत्वात् आयुष्कस्य चाल्पत्वात् , उक्तं च-'जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा नो णं अबंधए' त्ति, आयुष्कस्य त्वन्तर्मुहूर्तिक एव बन्धकालः, उक्तं च-"सिअ तिभागे सिअ तिभागतिभागे” इत्यादि, इति गाथार्थः // 954 // इदानीं समुद्धातादिस्वरूपप्रतिपादनायैवाह ** ****** // 411 // **

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460