Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकनियुक्तेरव चूर्णिः नमस्कारनियुक्तिः नि० गा० *888-890 // 39 // उप्पन्नाऽणुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो। सेसाणं उप्पन्नो जइ कत्तो?, तिविहसामित्ता // 888 // कृताकृतादिवत् उत्पन्नानुत्पन्नः, अत्र नयाः प्रवर्तन्ते, आदिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारोऽप्यनुत्पन्नः, शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्वान्नमस्कार उत्पन्नः, सनहस्य विशेषग्राहित्वं नेति नैगम| एवान्तर्भावाददोषः / यद्युत्पन्नः, कुतः? इति आह-त्रिविधस्वामित्वात्रिविधकारणात् // 888 // तदाह समुट्ठाणवायंणालदिओ य पढमे नयत्तिए तिविहं / उज्जुसुय पढमवजं सेसनया लद्धिमिच्छति / / 889 // समुत्थानादिभ्यो नमस्कारः समुत्पद्यते, समुत्थानं देहस्य गृह्यते, तदाधारभूतत्वात्तन्नमस्कारकारणं, तद्भावभावित्वात् , वाचना-परतः श्रवणं, सा नमस्कारकारणं, लब्धिः-तदावरणक्षयोपशमलक्षणा, प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहव्यवहाराख्ये विचार्ये समुत्थानादित्रिविधं नमस्कारकारणं, आह-नैगमसङ्ग्रही कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बि. त्वात् , उच्यते, 'आदिनैगमस्सऽणुप्पन्न' इत्यत्रैव प्रथमनयत्रिकात्तयोरुत्कलितत्वान्न दोषः, ऋजुसूत्रः प्रथमवर्जमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् , तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात् , शेषनयाः-शब्दादयो लब्धिमेवेच्छन्ति, वाचनाया अपि व्यभिचारित्वात् , सत्यामपि तस्यां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः॥ 889 // निक्षेपश्चतुर्की नामादिभेदात्, [ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽह] निन्हाइ दव्व भावोवउत्तु जं कुज संमदिट्टी उ / नेवाइयं पयं दव्वभावसंकोयणपयत्थो॥ 890 // निवादिव्यनमस्कारो नमस्कारनमस्कारवतोरव्यतिरेकात् / नोआगमतो भावनमस्कारो यत्कुर्यादुपयुक्तः सम्य // 39 //

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460