Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 402
________________ आवश्यकनियुक्तेरव **** नमस्कारनियुक्तिः नि० गा० 902-903 चूर्णिः // 394 // ******** आरोवणा य भयणा पुच्छा तह दार्यणा य निजवेणा / नमुक्कारऽनमुकारे नोआइजॅए व नवहा वा // 902 // कि जीव एव नमस्कार ? आहोस्विन्नमस्कार एव जीवः? इत्येवं परस्परमवधारणं आरोपणा, तथा जीव एव नमस्कारः, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना। इत्थं भजनायां किंविशिष्टो जीवो नमस्कारः? किंविशिष्टस्त्वनमस्कार इति पृच्छा, अत्रोत्तरं दापना-नमस्कारपरिणतो जीवो नमस्कारो नाऽपरिणतः, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाऽजीवपरिणामः, अयमर्थः-दापना प्रश्नार्थव्याख्यानं निर्यापना तस्यैव निर्गमनं, अथवा इयमन्या चतुर्विधा प्ररूपणा, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यो वा, नोआदियुक्तो वा नमस्कारोऽनमस्कारश्च, तत्र नोनमस्कारो नमस्कारदेशोऽनमस्कारो वा, | देशसर्व निषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो नमस्कारो वा / प्रागुक्ता पञ्चविधा इयं चतुर्विधा च | मीलिता सती नवविधा प्ररूपणा // 902 // यदुक्तं तेषां वस्तुत्वेऽयं हेतुः, तमाह मंग्गे अविप्पणासो आयोरे विणर्यया सहायतं / पंचविहनमुक्कारं करेमि एएहिं हेऊहिं // 903 // मार्गः अविप्रणाशः आचारः विनयता सहायत्वं, अयमर्थः-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिरूपो हेतुः, यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिरिति पूज्यास्ते / सिद्धानां त्वविप्रणाशः-शाश्वतत्वं हेतुः, तदविप्रणाशमवगम्य प्राणिनो मोक्षाय घटन्ते / आचार्याणामाचार एव, तानाचारवत आचारख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय यतन्ते / उपाध्यायानां विनयः, तान् स्वयं विनीतान प्राप्य कर्मविनयनसमर्थविनयवन्तः स्युः / साधवः सिद्ध्यवाप्तिक्रियासाहाय्य il // 394 //

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460