SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव **** नमस्कारनियुक्तिः नि० गा० 902-903 चूर्णिः // 394 // ******** आरोवणा य भयणा पुच्छा तह दार्यणा य निजवेणा / नमुक्कारऽनमुकारे नोआइजॅए व नवहा वा // 902 // कि जीव एव नमस्कार ? आहोस्विन्नमस्कार एव जीवः? इत्येवं परस्परमवधारणं आरोपणा, तथा जीव एव नमस्कारः, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना। इत्थं भजनायां किंविशिष्टो जीवो नमस्कारः? किंविशिष्टस्त्वनमस्कार इति पृच्छा, अत्रोत्तरं दापना-नमस्कारपरिणतो जीवो नमस्कारो नाऽपरिणतः, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाऽजीवपरिणामः, अयमर्थः-दापना प्रश्नार्थव्याख्यानं निर्यापना तस्यैव निर्गमनं, अथवा इयमन्या चतुर्विधा प्ररूपणा, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यो वा, नोआदियुक्तो वा नमस्कारोऽनमस्कारश्च, तत्र नोनमस्कारो नमस्कारदेशोऽनमस्कारो वा, | देशसर्व निषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो नमस्कारो वा / प्रागुक्ता पञ्चविधा इयं चतुर्विधा च | मीलिता सती नवविधा प्ररूपणा // 902 // यदुक्तं तेषां वस्तुत्वेऽयं हेतुः, तमाह मंग्गे अविप्पणासो आयोरे विणर्यया सहायतं / पंचविहनमुक्कारं करेमि एएहिं हेऊहिं // 903 // मार्गः अविप्रणाशः आचारः विनयता सहायत्वं, अयमर्थः-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिरूपो हेतुः, यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिरिति पूज्यास्ते / सिद्धानां त्वविप्रणाशः-शाश्वतत्वं हेतुः, तदविप्रणाशमवगम्य प्राणिनो मोक्षाय घटन्ते / आचार्याणामाचार एव, तानाचारवत आचारख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय यतन्ते / उपाध्यायानां विनयः, तान् स्वयं विनीतान प्राप्य कर्मविनयनसमर्थविनयवन्तः स्युः / साधवः सिद्ध्यवाप्तिक्रियासाहाय्य il // 394 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy