________________ आवश्यकनियुक्तेरव चूर्णिः नमस्कारनियुक्तिः नि० गा. 898-901 // 393 // र स्टशति // 9 // जई क्षेत्रलोक 105) पलिआसंखिजइमे पडिवन्नो हुन्ज (दा०२)खित्तलोगस्स। सत्तसु चउदसभागेसु हुन्ज (दा०३) फुसणावि एमेव // 898 // सूक्ष्मक्षेत्रपल्योपमस्यासद्ध्येयभागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्नाः॥ द्वारं // ऊर्द्ध क्षेत्रलोकस्य सप्तसु चतुर्दशभागेषु स्यादधः पञ्चसु, स्पर्शनाप्येवमेव, नवरं पर्यन्तवर्त्तिनोऽपि प्रदेशान् स्पृशति // 898 // कालमाह एगं पडुच हिट्ठा तहेव नाणाजिआण सव्वद्धा (दा०५)। अंतर पडुच एगं जहन्नमंतोमुहुत्तं तु // 899 // एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव [ज्ञातव्यः, नानाजीवानधिकृत्य] सर्वाद्धा वाच्या, एक प्रतीत्यान्तरं जघन्यमन्तर्मुहूर्त // 899 // उक्कोसेणं चेयं अद्धापरिअडओ उ देसूणो।णाणाजीवे णत्थि उ(दा०६) भावे य भवे खओवसमे (दा०८)॥९००॥ नानाजीवान् प्रतीत्य नास्त्यन्तरं सदाऽव्यवच्छिन्नत्वात्तस्य / भावे च भवेत् क्षयोपशमे, प्राचुर्यमङ्गीकृत्यैवमुक्तं, अन्यथा क्षायिकौपशमिकयोरपि, क्षायिके श्रेणिकादीनां, औपशमिके श्रेण्यन्तर्गतानां // 900 // भागमाहजीवाणणंतभागो पडिवण्णो सेसगा अणंतगुणा (दा०७)। वत्थु तरिहंताइ पञ्च भवे तेसिमो हेऊ॥९०१॥ अल्पबहुत्वं यथा पीठिकायां मत्यधिकारे / साम्प्रतं चशब्दाक्षिप्तां पञ्चविधप्ररूपणामनुक्त्वा वस्तुद्वारमाह-वस्तु द्रव्यं योग्यं, नमस्काराहा अहंदादयः पञ्च, तेषां वस्तुत्वेन नमस्काराहत्वे अयं [वक्ष्यमाणः] हेतुः // 901 // अधुना पञ्चविध|प्ररूपणामाह // 393 //