Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ उदाहरणानि आवश्यकनियुक्तेरव // 402 // 388338******* कति काका-१, सोऽवदत् षष्टिसहस्राः, यद्यधिकास्तदा प्राघुणा यद्यूनास्ततो ग्रामं गताः, यद्वा भागवतेन काकं विष्ठां विकिरतं दृष्ट्वा क्षुल्लकः पृष्टः किमीक्षतेऽयं ?, स आह जले विष्णुरित्यादि / 'उच्चारे'त्ति विप्रभार्या ग्रामे यान्ती धूसिक्का, व्यवहारे पृथक् पृष्ट्वा आहारे विरेचनं दत्तं तिलमोदकज्ञानात् धूर्तो निर्धाटितः 8 / 'गए ति नद्यन्तरेकेन नावमारोप्य राज्ञो हस्तिनो रेखां कृत्त्वोत्तार्य दृषद्भिनौस्तावद्भता, तत्तोलने गजस्य भारज्ञानं, नृपेण मन्त्री चक्रे 9 / घयणो-भाण्डः, राजा देव्या गुणान् गृह्णाति निरामयेति, स आह पुष्पाणि यदा वः समर्पयति, राज्ञा हसितं, निर्बन्धे उक्तं, देव्या स निर्विषय आदिष्ट उपानहमारेणोपस्थितः, उड्डाहभीरुत्वात्तया स्थापितः, भाण्डस्य धीः 10 / गोलो जतुमयो नसि प्रविष्टस्तप्तशलाकयाऽऽकृष्टः, ऋष्टुः 11 / स्तम्भं सरोऽन्तस्थं यस्तटस्थो बध्नाति तस्य नृपो लक्षं दत्ते, केनापि तटे कीलं न्यस्य गुणेन वेष्टयित्वा बद्धोऽमात्यः सोऽभूत् 12 / क्षुल्लक:-परिव्राजिका प्राह-यो यत्करोति तन्मया कार्य कुशलकर्म, पटहं निवार्य क्षुल्लो राजकुले कायिक्या पद्ममालिखत् सा तत्करणाऽशक्ता जिता 13 / एको भार्या गृहीत्वा ग्रामं याति, सा शरीरचिन्तार्थमुत्तीर्णा, तद्रूपमोहिता व्यन्तरी काचिदारूढा शकटं, पश्चात् प्रिया रुदत्याऽऽगता कारणिकैरुक्तं या तवाऽऽगच्छतः शीघ्र बाहुना स्पृश्यति सा पत्नी, व्यन्तर्या तथाकृतं ज्ञातं व्यन्तरीति 14 / 'पइ'त्ति द्वयोर्धात्रोरेका भार्या, लोके समस्नेहा, अमात्येनोक्तमेवं न स्यात् तत्प्रियाया लेखो दत्तः एकः प्राच्यामन्यः प्रतीच्या प्रहेयस्तदिन एवाऽऽतव्यं, यः प्राच्या प्रहितः स द्वेष्यः 15 / "पुत्ते'त्ति एको वणिम् द्विभार्योऽन्यराज्यं गतो मृतः, एकस्याः पुत्रः स विशेषं न जानाति, व्यवहारेऽमात्येनोक्तं द्रव्यं विभज्य पुत्रस्याप्यर्द्ध क्रियतां, मात्रा न मतं, तस्याः पुत्रो जातः 16 // 940 // KEEBROOKERA // 402 // ***XXXXX

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460