________________ उदाहरणानि आवश्यकनियुक्तेरव // 402 // 388338******* कति काका-१, सोऽवदत् षष्टिसहस्राः, यद्यधिकास्तदा प्राघुणा यद्यूनास्ततो ग्रामं गताः, यद्वा भागवतेन काकं विष्ठां विकिरतं दृष्ट्वा क्षुल्लकः पृष्टः किमीक्षतेऽयं ?, स आह जले विष्णुरित्यादि / 'उच्चारे'त्ति विप्रभार्या ग्रामे यान्ती धूसिक्का, व्यवहारे पृथक् पृष्ट्वा आहारे विरेचनं दत्तं तिलमोदकज्ञानात् धूर्तो निर्धाटितः 8 / 'गए ति नद्यन्तरेकेन नावमारोप्य राज्ञो हस्तिनो रेखां कृत्त्वोत्तार्य दृषद्भिनौस्तावद्भता, तत्तोलने गजस्य भारज्ञानं, नृपेण मन्त्री चक्रे 9 / घयणो-भाण्डः, राजा देव्या गुणान् गृह्णाति निरामयेति, स आह पुष्पाणि यदा वः समर्पयति, राज्ञा हसितं, निर्बन्धे उक्तं, देव्या स निर्विषय आदिष्ट उपानहमारेणोपस्थितः, उड्डाहभीरुत्वात्तया स्थापितः, भाण्डस्य धीः 10 / गोलो जतुमयो नसि प्रविष्टस्तप्तशलाकयाऽऽकृष्टः, ऋष्टुः 11 / स्तम्भं सरोऽन्तस्थं यस्तटस्थो बध्नाति तस्य नृपो लक्षं दत्ते, केनापि तटे कीलं न्यस्य गुणेन वेष्टयित्वा बद्धोऽमात्यः सोऽभूत् 12 / क्षुल्लक:-परिव्राजिका प्राह-यो यत्करोति तन्मया कार्य कुशलकर्म, पटहं निवार्य क्षुल्लो राजकुले कायिक्या पद्ममालिखत् सा तत्करणाऽशक्ता जिता 13 / एको भार्या गृहीत्वा ग्रामं याति, सा शरीरचिन्तार्थमुत्तीर्णा, तद्रूपमोहिता व्यन्तरी काचिदारूढा शकटं, पश्चात् प्रिया रुदत्याऽऽगता कारणिकैरुक्तं या तवाऽऽगच्छतः शीघ्र बाहुना स्पृश्यति सा पत्नी, व्यन्तर्या तथाकृतं ज्ञातं व्यन्तरीति 14 / 'पइ'त्ति द्वयोर्धात्रोरेका भार्या, लोके समस्नेहा, अमात्येनोक्तमेवं न स्यात् तत्प्रियाया लेखो दत्तः एकः प्राच्यामन्यः प्रतीच्या प्रहेयस्तदिन एवाऽऽतव्यं, यः प्राच्या प्रहितः स द्वेष्यः 15 / "पुत्ते'त्ति एको वणिम् द्विभार्योऽन्यराज्यं गतो मृतः, एकस्याः पुत्रः स विशेषं न जानाति, व्यवहारेऽमात्येनोक्तं द्रव्यं विभज्य पुत्रस्याप्यर्द्ध क्रियतां, मात्रा न मतं, तस्याः पुत्रो जातः 16 // 940 // KEEBROOKERA // 402 // ***XXXXX