SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उदाहरणानि आवश्यकनियुक्तरव चूर्णिः // 401 // ग्रामवासेन 8 करीपोष्मणा 9 सर्व तेन चक्रे, ततो नृपेण मीलनायाहूतः परं न भुक्तो न बुभुक्षित इत्यादि, स फलमात्रं भक्षयित्वा अङ्गक्षालनं कृत्वा चक्रमध्यभूम्यां चालनीच्छादितशिरा एडकारूढोऽमावास्यायां नृपं मृत्खण्डेन भेटितवान् / रात्रौ जागर्षीति पृष्टे जागर्मि परं चिन्तयन्नस्मि, राज्ञोक्तं किं ?, यामक्रमेण पिप्पलपत्रे वृन्तशिखयोः किं प्रलम्बं? 1, अजाविष्टायां कथं वृत्तत्त्वं 2?, खल्वादिकायाः (खाठहिलायाः) श्वेतकृष्णपटयोर्देहपुच्छयोश्च किमधिकं 31, पञ्चपितृत्वं तवेति 4, एषामुत्तरं-समत्वं 1, संवतकात् 2, द्वयोस्तुल्यत्वं 3, पिता एको राजा न्यायात्पालनात् 1 धनदो दानात् 2 श्चपचो रोषात् 3 अपराधे | सर्वस्वाऽऽदानात् रजकः 4 मम सुप्तस्य कम्बिकया घटनाद् वृश्चिकः 5, माता पृष्टा, सत्योक्तौ-राज्ञा तुष्टेन पञ्चशतामात्येषु मुख्यः कृतः, एष औत्पत्तिकीबुद्धिमान् // 1 // 'पणिों त्ति-एकः प्राह य एतान् शर्कटिचिमटान् सर्वान् खादति तस्य प्रत्योल्ययायिमोदकं ददामीत्येकेन धूर्तेन ईषदीषद्भक्षयित्वा मुक्कानि, अन्यजनः खद्धानीति न गृह्णाति धूर्तो द्रव्यशतदाने अपि मोदकमेव याचते, यूतकार आराद्धस्तदुद्ध्या प्रतोल्यां मोदको मुक्तो याहि याहीत्युक्तेऽयाति गृहाणेति धर्षितो धूर्तः२। 'रुक्खेत्ति वृक्षफलानि मर्कटा न ददति, पाषाणैर्हतास्ते आम्रफलान्यदुः 3 'खुड्डग'त्ति मुद्रिकारले श्रेणिकेन धीपरीक्षार्थ कूपे क्षिप्ते गोमयेनाहत्याग्निना शोषिते प्रतिकूपजलेन मृते तटस्थेन लात्वाऽभयेनामात्यपदमाप्तं 4 / 'पड'त्ति द्वयोर्नद्यन्तः स्नातयोरेकस्मिन् पूर्व निर्गत्य भन्यपटलात्वा गते वादे कारणिकैस्तद्भार्यया कर्तितसूत्रानुसारेण निणीय स्वामिनः पटोऽर्पितः 5 / 'सरड'त्ति श्रेष्ठिनः संज्ञां व्युत्सृजतोऽध आगत्य एकः सरटो बिलं प्रविष्टः, सोऽपानप्रवेशशङ्कया दुर्बलोऽभूत् , वैद्येन विरेचे [दत्ते घटे] क्षिप्त्वा विष्टान्तःसरटे अन्यस्मिन्दर्शिते पदुश्चक्रे 6 / 'काए'त्ति बौद्धेन क्षुल्लकः पृष्टः सर्वज्ञपुत्रोऽसीति अत्र बेनातटे // 401 // न
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy