SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव * चूर्णिः * // 403 // ** * * मरहसिल मिंढे कुकुड तिल वालुअहत्थि अगड वणसंडे / पायस अइआ पत्ते खाडहिला पंचपिरो अ॥९४१॥ उदाहरणानि उक्तार्था // 941 // | नि० गा० महसित्थ मुंदि अंके अ नाणए भिक्खु चेडेगनिहाणे। सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से // 942 // 941-942 मधुसिक्थके कापि कोलिनी जालिमध्ये रतिस्थितोपरि भ्रामरं दृष्टवती, कार्ये मधु क्रीणन् भर्ती निषिद्धोऽहं ते दर्शयामि, जालिमध्ये तथास्थया दर्शितं मधु ज्ञाताऽनेनाऽसती 17 / 'मुद्दित्ति-पुरोहितो निक्षेपकान् लात्वा अन्येषामर्पयति, अन्यदा द्रमकस्य स्थापितं न दत्ते, रावायां नृपेण दापिते(देहीत्युक्ते व)क्ति न मुक्तं, राज्ञा स्थानादि पृष्टं, अन्यदा राज्ञा समं द्यूते | तन्नाममुद्राग्रहणं, तदभिज्ञानेन प्रच्छन्नं तद्गृहादानाय्य दत्तं, पुरोहितस्य जिह्वा छिन्ना, नृपधीः 18 / 'अंक'त्ति कोऽपि कस्य-14 चिद्रूपकसहस्रमृतं नवलकं न्यस्तवान् , तेन चोत्सीव्य शुद्धा गृहीताः, कूटाः (टान) प्रक्षिप्त्वा कर्त्तयित्वा तथैव सीवितं, वादे मन्त्रिभिस्तावान्मितशुद्धाऽमाने धर्षितः सः 19 / नाणकेऽप्येवमेव परं बहुमूल्यानि गृहीत्वा अल्पमूल्यानि क्षिप्तानि, वादे कालादि पृष्ट्वा तदा तन्नाणकाभावान्निर्धाटितः 20 / 'भिक्खुत्ति केनापि भिक्षोर्मठे न्यासः कृतः स न दत्ते, तदा रात्रौ | द्यूतकारै रक्तपटवेषैः आगत्योक्तं-तीर्थयात्रायां यास्यामोऽदः स्वर्ण स्थाप्यतां, अत्रान्तरे तेन याचिते बहुलोभादत्त, अन्यमिषं कृत्वा ययुः 21 / 'चेडगनिहाणे'त्ति-मित्रद्वयेन निधिदृष्टः, कल्ये ग्राह्य इति स्थापितः, एकेन लात्वा अङ्गाराः क्षिप्ताः, 403 ! प्रातरहो निष्पुण्यत्वादङ्गारा जाता इत्युक्तं लात्रा, अपरेण ज्ञात्वा तत्प्रतिमा कारिता, द्वौ मर्कटौ गृहीतौ, तौ तदासतौ जातो, अन्यदा पुत्रौ भोजनाय निमव्य गोपितौ मर्कटीभूतावित्युक्तं, भागे दत्ते अर्पितौ 22 / 'सिक्ख'त्ति-एकः कुलपुत्रको धनुर्वेदी ** *
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy