SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 404 // BREAKISCCSKRISKOOK क्वापि ईश्वरपुत्रानध्याप्य बहुद्रव्यमापत् , अन्यैहेतु चिन्तिते ज्ञाते नद्या रात्रावस्मद्विधिरिति छगणपिण्डेषु द्रव्यं क्षिप्त्वा ते | वनयिक्याः प्रवाहितास्ततो नष्टः 23 / 'अस्थसत्थे'त्ति-एकः पुत्रो द्वे सापत्न्यौ, वादे देव्योक्त-मत्पुत्रो जातः सन् यौवनस्थो वादमपनेष्यति लक्षणं उदाततो द्वेऽप्यविशेष द्रव्योपभोगं कुरुतं, अपुत्रया मतं, ततः सा निष्कासिता 24 / 'इच्छा य महंति एकस्या भर्ता मृतो हरणानि च लभ्यममलभमाना पतिमित्रमप्रार्थयत्, स आह चेन्ममापि भागं देहि, तया ऊचे यदिच्छसि तन्मे देयाः, तेनोग्राह्याऽल्पं दत्तं, नि० गा० सा नेच्छति, व्यवहारे आहूय द्वौ पुजौ कृतौ, पृष्टः कमिच्छसि ?, स आह महान्तं, स एव तस्यै दापितः 25 / 'सयसहस्से'त्ति- 943-945 | एकः परिव्राट् तस्य लक्षमूल्यं खोरं, स प्राह-यो मामश्रुतं श्रावयति तस्मै ददामि, सिद्धपुत्र आह-त्वत्पिता मे पितुर्लक्षं धारयति / श्रुतं चेदीयतां, अथ न तहिं खोरकं 26 // 942 // वैनयिक्याः स्वरूप(लक्षण)माह भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला / उभओ लोगफलवई विणयसमुत्था हवइ बुद्धी॥९४३ // ___ अतिगुरुकार्य भरः, त्रिवर्गो धर्मार्थकामास्तदर्जनोपायप्रतिपादकं सूत्रं, तव्याख्यानं त्वर्थस्तयोगृहीतं पेयालं-सारं यया सा तथा, स्वल्पश्रुतनिसृतभावेऽपि नन्द्युक्तमश्रुतनिसृतत्वमस्या न विरुद्धं, उभयलोकफलवती // 943 // उदाहरणान्याह निमित्ते 1 अत्थसत्थे अ२ लेहे 3 गणिए अ४ कूव 5 अस्से अ६। / गद्दह 7 लक्खण 8 गंठी 9 अगए 10 गणिआ य रहिओ य 11 // 944 // // 404 // सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स 12 / निव्वोदए अ१३ गोणे घोडगपडणं च रुक्खाओ 14 // 945 // एकस्य सिद्धपुत्रस्य द्वौ शिष्यौ निमित्तमधीतौ, तृणकाष्ठार्थ व्रजन्ती हस्तिपदानि पश्यतः स्म, एकः प्राह-एषा हस्तिनी
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy