SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ उदाहरणानि आवश्यकनियुक्तेरव चूर्णिः // 405 // कायिक्या, एकदृगेकपार्श्वतृणादनात्, तदारूढौ स्त्रीपुरुषो कायिकीभ्यां, स्त्री गुर्विणी हस्तावष्टम्भोत्थानात्, सुतो भावि दक्षिणांहिगौरवात् , रक्तवस्त्रा तरुलग्नरक्तदशिकातः। नद्यां वृद्धायाः प्रवसितपुत्रशुद्धिं पृच्छन्त्या घटे भग्ने एकः प्राह मृतो धीमानागत इति, धीमतो वैनयिकी बुद्धिः 1 / अर्थशास्त्रं-नीतिशास्त्रं, तत्र वैरिकटकागमने उपर्यध इक्षुकलापकर्त्तनेन दधिकुम्भस्फोटनेन त्रासितं यथेदं मर्दनयोग्यं तथा यूयं मयीति कल्पकस्य बुद्धिः 2 / लेहे गणिए अत्ति-अष्टादशलिपीर्वेत्ति शिष्यमाणः 3, एवं गणितमपि 4 / कृपे-खातज्ञेनोक्तमियदूरे जलमस्तीति, तथा जातं 5 / अश्ववणिजो द्वारवत्यां गताः, कृष्णेन दुर्बलोऽश्वः सल्लक्षणेन गृहीतः 6 / 'गद्दहत्ति-राजा तरुणप्रियोऽटव्यां पतितस्तृषार्तों अभूत्, कटकान्तर्बुद्धये स्थविरं पृष्टवान् , एकेन स्वपिता पितृभक्तत्वात् प्रच्छन्नमानीतो दर्शितस्तेनोचे-यत्र गईभानामुत्सिंघना तत्रासन्नं जलं, वृद्धस्य धीः / लक्खण'त्ति पूर्णेऽवधी अश्वद्वयं दास्ये इत्युक्त्वा अश्वलक्षणवित्के(विदा के)नाप्यश्वरक्षकः स्थापितो जाता सुता तदासक्ता / | वेतनकालेऽवादीत्स अमुममुं च इति देहि द्वयं, स्वामिना ज्ञात्वोक्तं भार्या सुता अस्मै दीयते, सा नेच्छति, उक्तं तेन लक्षणयुक्तेन | कुटुम्ब वर्द्धते, यथा केनापि सूत्रधारेण प्राघुणो वर्द्धकिः सल्लक्षणत्वात् पुत्रीं दत्त्वा स्वगृहे एवाऽस्यापि / स कर्म न करोति भार्थया नुन्नो अटव्यां याति रिक्तहस्तश्चाऽऽयाति, षष्ठे मासि लब्धं चिक्रककाष्ठं कृतं मानकं विक्रीतं च लक्षेण श्रेष्ठिना गृहीतमक्षयनिमित्तं अश्वस्वामिनो धीः 8 / 'गठित्ति-पाटलिपुत्रे मुरुण्डो नृपस्तस्य वस्तुत्रयं परैः प्रेषितं, आहूतैः पादलिप्ताचार्यैः सूत्रं मदनमूढतन्तु उष्णोदके क्षिप्तं तन्तुराकृष्टः, समा यष्टिजलेऽमोचि मूलं गुरु, लाक्षालेपं समुद्गकमुष्णोदकेनोद्घाटितं, तत आचार्यैस्तुम्बकं विपा(निष्पा)द्य रत्नैर्मृत्वा नष्टसीवन्या संसीव्य परेषां प्रेषि, यः तदुत्सीवयति स लातु, तदभावे हारितं 9 / // 405 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy