________________ आवश्यकनियुक्तेरव चूर्णिः // 362 // रूपत्वात् , षष्ठस्य च रात्रिभोजनविरतिरूपत्वात् // 791 // एवं चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं, श्रुतसा-2 | पर्याया| मायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वा-1 थिकाभ्यां त्सर्वविषयमेव / सामायिक जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सर्वनयाधारद्रव्यार्थिकपर्यायार्थिकाभ्यां सामायिकस्वरूपव्यवस्थामाहजीवो गुणपडिवन्नो णयस्स दव्वढियस्स सामइयं / सो चेव पन्जवणयट्टियस्स जीवस्स एस गुणो 792 // खरूप व्यवस्था जीवः गुणैः प्रतिपन्नः-आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य नि० गा० सामायिकं वस्तुत आत्मैव सामायिकं, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येवेत्यर्थः / स एव सामायिकादिर्गुणः 792-793 पर्यायार्थिकनयस्य, परमार्थतो यस्माज्जीवस्यैष गुणः व्यस्तेनाप्यनेनावयवेन जीवस्य गुणो जीवगुण इति षष्ठीतत्पुरुषसमासः सूचितो ज्ञेयः, उत्तरपदप्रधानत्वात्तत्पुरुषस्य, यथा तैलस्य धारा, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीवस्तस्मात् गुणः सामायिक, न तु जीवः // 192 // पर्यायार्थिक एव स्वपक्षं समर्थयतिउप्पजंति वयंति य परिणमंति य गुणा न दवाई। दव्वपभवा य गुणा ण गुणप्पभवाइं दव्वाइं // 793 // उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति गुणा एव न द्रव्याणि, अतस्त एव सन्ति, उत्पादादिमत्वात // 362 // पत्रनीलरक्ततादिवत् / किश्च द्रव्यात्प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न स्युः, तथा गुणप्रभवाणि च द्रव्याणि नैवेति वर्तते, अतोन कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात् , अथवा द्रव्यप्रभवाश्च