SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ द्रव्य बावश्यक नियुक्तेरव चूर्णिः ******* // 363 // गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात्, तस्माद्गुणः सामायिकं // 793 // द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः, यस्मात् जं जं जे जे भावे परिणमइ पओगवीससा दव्वं / तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि // 794 // 'जं जं जे जे भावे परिणमइ पओगवीससा दव्वं / तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि // 795 // यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविनसातो द्रव्यं तत् , प्रयोगतो घटादीन् विनसातोऽभ्रेन्द्रधनुरादीन् , द्रव्यमेव तदुत्प्रेक्षितपर्यायमुत्फणविफणादिपर्यायसमन्वितसर्पद्रव्यवत्, न तत्र केचिदुत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति / किञ्च-तत् 'तथैव'अन्वयप्रधानं पर्यायोपसर्जनं जानाति जिनः अपर्याये-निराकारे परिज्ञा नास्ति, यद्यपर्याये परिज्ञा नास्ति तर्हि त एव इति पर्यायास्तिकेनोक्ते सत्याह-न च ते पर्यायास्तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत्, केवलिनाप्यवगम्यमानत्वात् , तस्माज्जीव एव सामायिकं / तत्त्वं तु सामायिकभावपरिभणतः आत्मा सामायिकं // 794 // यद् यद् यान् यान् "भावान' आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविनसातो द्रव्यं, भावार्थः पूर्ववत्, तत्तथापरिणाममेव जानाति जिनः अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थः॥ 795 // कतिविधमिति द्वारमाहसामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च / दुविहं चेव चरित्तं अगारमणगारियं चेव // 796 // 1 इयं नियुक्तिगाथा कुतोऽपि हेतोः अत्र न विद्यते किन्तु हारि० वृत्तौ इयं सटीका विद्यते ततः तथैव अत्रापि सा सटीका दर्शिता / पर्यायार्थिकाभ्यां सामायिकखरूपव्यवस्था कतिविधद्वारं च नि० गा० 794-796 ****XXXXXXXXXX // 363 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy