________________ आवश्यकनिर्युक्तेरव // 364 // सम्यक्त्वमनुस्वारलोपात, अगार:-गृहस्थस्तस्येदमागारिकं, अनगार:-साधुस्तस्येदमानगारिकं चैव / आह-आद्यसामायिके कस्य सामाविहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थ ?, उच्यते, अस्मिन्सति तयोर्नियमेन भाव इति ज्ञापनार्थ // 796 ॥ायिक सामामूलभाष्यकारः श्रुतसामायिकं व्याचिख्यासुस्तस्याध्ययनरूपत्वादाह यिककरणअज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव / सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती॥१५०॥ (म.भा.) विधानं च अध्ययनमपि त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात्सम्यक्त्वसामायिकमपि औपशमिकादि- नि० गा. भेदात्रिविधं / प्रक्रान्तोपोद्घातनिर्युक्तेरशेषाध्ययनव्यापितां दर्शयति-'शेषेष्वपि' चतुर्विंशतिस्तवादिष्वन्येषु वाऽध्ययनेषु 797-800 भवत्येषा [एव] नियुक्तिः-उद्देशनिर्देशादिका निरुक्तिपर्यवसाना / आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, अपान्त|राले किमर्थम् ?, उच्यते, 'मध्यमग्रहण आद्यन्तयोर्ग्रहणं स्यादिति न्यायप्रदर्शनार्थः॥ 150 // कस्येति द्वारे यस्य तत्स्यात्तदाह जस्स सामाणिओ अप्पा, संजमे नियमे तवे / तस्स सामाइयं होइ, इइ केवलिभासियं // 797 // 'सामानिकः' सन्निहितोऽप्रवसित इत्यर्थः, 'संयमें' मूलगुणेषु 'नियमें उत्तरगुणेषु 'तपसि'अनशनादिरूपे // 797 // जो समो सव्वभूएसु, तसेसु थावरेसु य / तस्स सामाइयं होइ इह केवलिभासियं // 798 // 'सर्वभूतेषु' सर्वप्राणिषु // 798 // फलदर्शनद्वारेणास्य करणविधिमाह // 364 // सावजजोगप्परिवजणट्ठा सामाइयं केवलियं पसत्थं। गिहत्थधम्मा परमंतिणचा कुज्जा बुहो आयहियं परत्थं // 799 // सव्वति भाणिऊणं विरई खलु जस्स सव्विया णस्थि / सो सव्वाविरइवाई चुक्का देसं च सव्वं च // 800 //