________________ आवश्यक न चूर्णिः // 365 // स्य को दोषः ?, उच्यते, प्रवृत्तण जाव निअमं पजुवासामि' इत्यपि गृहस्थसामायिकं 'करेमि/ सामायिक कैवलिक प्रतिपूर्ण 'प्रशस्तं' पवित्रं, एतदेव गृहस्थधर्मात् 'परम' प्रधानमित्येवं ज्ञात्वा कुर्याद्ध आत्महितं परार्थमिति प रो मोक्षस्तदर्थ न तु सुरलोकाद्यवाप्त्यर्थ // 799 // प्रतिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि ||करणविधानं 'भंते ! सामाइअं सावज जोगं पच्चक्खामि दुविहं तिविहेणं जाव निअमं पजुवासामि' इत्येवं कुर्यात, आह-तस्य सर्व त्रिविधं नि० गा० त्रिविधेन प्रत्याचक्षाणस्य को दोषः, उच्यते, प्रवृत्तकमोरम्भानुमत्यऽनिवृत्त्या करणाऽसम्भव एव, तथा भङ्गप्रसङ्गन्दोषश्चेति, 801-802 आह च-'सव्वं ति उपलक्षणत्वात्सर्व सावा योगं प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येवं भणिया मकान प्रवृत्तकोरंम्भानुमतिसद्भावात् , 'चुक्कईत्ति भ्रश्यति 'देशं च सर्व चे ति देशविरतिं सर्वविरतिं प्रतिज्ञाताऽकरणात // 800 // गृहस्थसमायिकमपि कार्यमेव तस्यापि विशिष्टफलसाधकत्वात् , आह च जति किंचिदप्पजोयणमपप्पं वा विसेसिङ वत्थु / पञ्चक्खेज ण दोसो सयंमुरमणादिमच्छव्व // 1 // जो वा निक्खमिउमणो पडिमं पुत्तादिसंतइणिमित्तं / पडिवजिज तओ वा करिज तिविहंपि तिविहेणं // 2 // जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो / तदणुमतिपरिणतिं सो ण तरति सहसा णियत्तेउं // 3 // सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा / एएणं कारणेणं बहुसो सामाइयं कुजा // 801 // जीवो पमायबहुलो बहुसोऽवि अ बहुविहेसु अत्थेसुं। एएण कारणेणं बहुसो सामाइयं कुजा // 802 // बहुशो अनेकधापि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाऽशुभबन्धक एवातोऽनेन कारणेन तत्परिजिहीर्षया