SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ बावश्यकनिर्युक्तेरव // 339 // भावकाल: सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं / ओदइयादीयाणं तं जाणसुभावकालं तु॥७३२॥ | निगा० वर्णेन छायया कालको वर्णः, वर्णश्चासौ कालश्च वर्णकालः, वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स | M732-733 वर्णकालः, वर्णप्रधानः कालो वर्णकालः // 731 // भावानामौदयिकादीनां स्थिति वकाल इति जानीहि भावकालं, इयं पुनरत्र विभागभावना-'बीयं दुतियादीया भंगा वज्जेत्तु बिइययं सेसे / भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभवजिए' // 1 // औदयिकचतुर्भङ्गयां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभव औदयिका सादिः सपर्यवसानः, मिथ्यात्वादयो भव्यानामोदयिकोऽनादिः सपर्यवसानः, स एवाऽभव्यानां चरमभङ्गे / औपशमिकचतुर्भङ्गयां व्यादयः शून्या एव, आद्यभङ्गस्तु औपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिः सपर्यवसानः / क्षायिकचतुर्भङ्गयां तु त्र्यादयः शून्य एव, क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च, क्षायिको भावः सादिः सपर्यवसानः क्षायिकज्ञानदर्शने तु सादिसपर्यवसाने / क्षायोपशमिकचतुर्भङ्गयां द्वितीयभङ्गः शून्यः, चत्वारि ज्ञानानि क्षायोपशमिकभावः सादिः सपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसानः, एत एवाऽभव्यानां चरमभङ्गे / पारिणामिकचतुर्भङ्गयां द्वितीयभिङ्गशून्यः, पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिः सपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनश्चरम- 339 // भङ्गे // 732 // आहएत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो। खेत्तंमि कमि काले विभासियं जिणवरिंदेणं? // 733 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy