Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
17
ईषल्लघुप्रवेशोऽपि स्नेहविच्छ(च्छि)त्ति पण्डितः । कृतक्षोभो नरीनति खलो मन्थानदण्डवत् ॥६६।। ----- रसायनं यस्याः प्रयोगे पूर्वपूरुषाः । मृता जीवन्ति जीवन्तः पुनः स्युः कीर्तिपीवरा : ॥६७॥ महानाय महतामप्यसाधुसमागमः। पश्य रावणसंसर्गात् बन्धमाप पयोनिधिः ॥६८॥ स्वान्ययोरुपकारी स्याद् ध्रुवं नीच: सदाश्रयः । वर्णाश्रया सखी स्वं च पत्रं च कुरुतेऽचितम् ॥६९॥ लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः । ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदराः ॥७०॥ सदलाभे कलौ काले श्रीः खेलति खलेषु यत् । ततो मन्ये निराधारा न नारी वर्तितुं क्षमा ॥७१।। कठोरमपि सौख्याय प्रस्तावोच्चरितं वचः । याने वामखराराव: शिवायारतिकार्यपि ॥७२॥ सदा सौख्यकरं क्वपि माधुर्यमपि वर्च्यते । अरतिं कुरुते वीणा रणरङ्गाङ्गणे न किम् ।।७३।। विना भाग्यं वरं वस्तु वृद्धत्वे नोपलभ्यते । अब्धिमन्थोत्थरत्नेषु भिक्षैवासीत् पितामहे ॥७४॥ प्रायः श्रिया वृतं वस्तु लभते भुवि गौरवम् । श्रीवृक्षपर्णमालेव तोरणे मङ्गलप्रदा ॥७५॥ प्रायः पुसां धनोन्मानात् हृदयोष्मा प्रवर्तते । धूमरेखाप्रस्तर: स्यात् वह्नरिन्धनमानतः ॥७६।। साकारोऽपि सुवृत्तोऽपि निर्द्रव्यः कापि नार्घति । व्यक्ताक्षरः सुवृत्तोऽपि द्रम्मः कूटो विवर्च्यते ॥७७।। इन्दिरानादृते यान्ति विद्या एव कलङ्कताम् । अश्रीदृष्टो भवेद् द्रम्मः साक्षरो बाह्यटङ्कितः ।।७८॥ समाश्रयन्ति सर्वेऽपि० ॥७९।। अत्यासक्तस्य मूर्दानमधि० ॥८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144