Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
23
सर्वासामपि शक्तीनां तपः शक्तिविशिष्यते । लङ्केन्द्रस्यास्खलद् यानमूर्ध्वं वालिमुनेर्गतम् ॥५०॥ यस्तारुण्येऽपि दुःसाध्यः सोऽर्थो बाल्येऽतिचित्रकृत् । अन्त्यस्य देवकीसूनोः सत्त्वे को नाधुनच्छिरः ॥५१॥ अप्रकम्प्या स्थितिर्ज्ञाततत्त्वामां (नां) त्रिदशैरपि । यक्ष एव विलक्षोऽभूत् न विलक्षस्त्रिविक्रमः ॥५२॥ गुणिनां गौरवं कार्यं वयोपेक्षा न युज्यते ।
वज्रं किं वाचनाचार्यं न बाल्येऽप्यकरोद् गुरुः ||५३|| गौरवाय गुणा एव वयस्तत्र न कारणम् । वज्रः शावोऽपि पूज्योऽभूत् नैव वृद्धोऽपि तत्पिता ॥५४॥ श्रेयः सर्वस्वहा क्रोधः कृतः प्रान्ते विशेषतः ।
निरार्यापि (निर्याम्यापि) परान् दुष्टं जन्माप स्कन्दकः स्वयम् ॥५५॥ पूर्वं किं न कृतं पुण्यं मा रोदीर्दुर्गतौ गतः ।
दुःखान्मोक्षः शुचा चेत् स्यात् ही शुशोच शशी न किम् ॥ ५६ ॥ दुष्कृतानुपदं श्रेयः कृतं सद्योऽघमर्षणम् ।
जगामानशनात् स्वर्गं वीरं दृष्ट्वापि कौशिकः ॥५७॥ स्वाङ्गकष्टं विषह्यापि विधत्तेऽथ हितं महान् । अहिदंशव्यथां सेहे वीरस्तद्बोधनोद्यतः ॥५८॥ वल्लभाविप्रलम्भेण धीरोऽपि विधुरो भवेत् । श्रीरामः किं न बभ्राम शंसन् सीतां लता अपि ॥५९॥ शस्त्रघातव्यथाभ्योऽपि मानस्यो दुस्सहा रुजः । रामस्तथा न चक्लाम युध्दैर्यद्वत् हतप्रियः ॥ ६०॥ शनैः स्यात् सम्पदां वृध्दिः क्षणादपि पुनः क्षयः । सगरस्याङ्गजातानां का वेला विलयेऽलगत् ॥६१॥ सर्वपापाण्यधः कुर्युः शुध्दधीः क्षणमप्यहो । निन्दित्वा प्रान्तकाले स्वं गोशालोऽपि दिवं ययौ ॥६२॥ यद्विधेरपि चित्राय रचयन्ति तदङ्गनाः । प्रत्युत श्वसुरं चौरं चक्रे नूप (पु) रपण्डिता ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144